________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
वृत्तियुतम्
२९३
सूत्रार्थः ।। २८॥
इथिअंपुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइजा, नो अणं फरुसं वए ।। सूत्रम् २९ ।। जेन वंदे न से कुप्पे, वंदिओन समुक्कसे । एवमन्नेसमाणस्स, सामण्णमणुचिट्ठइ ।। सूत्रम् ३०॥ इस्थिति सूत्रम्, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथाविधं नपुंसकं वा, डहरं तरुणं महल्लकं वा वृद्धं वा, वाशब्दान्मध्यम वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात- वृथा ते वन्दनमित्यादि, पाठान्तरं वा-वन्दमानो न याचेत लल्लिव्याकरणेन । शेषं पूर्ववदिति सूत्रार्थः ॥ २९॥ तथा- 'जे ण वंदि'त्ति सूत्रम्, यो न वन्दते कश्चिद्गृहस्थादिः, न तस्मै कुप्येत् तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षेत्। एवं उक्तेन प्रकारेण अन्वेषमाणस्य भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः ।। ३०॥ सिआ एगइओ लर्बु, लोभेण विणिगूहइ । मामेयं दाइयं संतं, दवणं सयमायए। सूत्रम् ३१ ।।
अत्तट्ठा गुरुओ लुद्धो, बहु पावं पकुव्वइ । दुत्तोसओ असो होइ, निव्वाणं च न गच्छड़ ।। सूत्रम् ३२ ।। सिआ एगइओ ल , विविहं पाणभोअणं । भद्दगंभहगं भुच्चा, विवन्नं विरसमाहरे ।। सूत्रम् ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अर्य मुणी । संतुट्टो सेवए पंत, लूहवित्ती सुतोसओ।। सूत्रम् ३४ ।। पूअणट्ठा जसोकामी, माणसम्माणकामए। बहुं पसवई पावं, मायासल्लं च कुव्वइ ।। सूत्रम् ३५ ।। स्वपक्षस्तेयप्रतिषेधमाह-'सित्ति सूत्रम्, स्यात् कदाचिद् एकः कश्चिदत्यन्तजघन्योलब्ध्वोत्कृष्टमाहारं लोभेन अभिष्वङ्गेण । विनिगूहते अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति-किमित्यत आह-मा मम इदं भोजनजातं दर्शितं सदृष्ट्वाऽऽचार्यादिः
पञ्चचममध्ययन पिण्डेषणा, द्वितीयोहेशकः सूत्रम् २९-३० समभाव प्ररूपणा। सूत्रम् ३१-३५ मायाविनः कर्मबन्धः।
॥ २९३॥
For Private and Personal Use Only