________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥ १८९॥
क्षुल्लिकाचारकथा,
सूत्रम् ११-१५
मूलको लोकप्रतीतः, शृङ्गबेरं च आर्द्रकं च तथा इक्षुखण्डं च लोकप्रतीतम्, अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्वृत-तृतीयमध्ययन अपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा कन्दो वज्रकन्दादिः ३५, मूलं च सट्टामूलादि, सचित्तमनाचरितं ३६, तथा फलं त्रपुष्यादि ३७, बीजं च तिलादि ३८, आमकं सचित्तमनाचरितमिति सूत्रार्थः॥ ७॥ किंच-सोवच्चले' त्ति सूत्रम्, अस्य व्याख्या- सौवर्चलं ३९, सैन्धवं ४०, लवणं च सांभरिलवणं ४१, रुमालवणं च ४२,
साधुस्वरूपम्। आमकमिति सचित्तमनाचरितम्, सामुद्र- समुद्रलवणमेव ४३, पांशुक्षारश्च ऊषरलवणं ४४, कृष्णलवणं च सैन्धवलवण-8 पर्वतैकदेशजं ४५, आमकमनाचरितमिति सूत्रार्थः ।। ८॥ किं च-'धूवणे'त्ति सूत्रम्, अस्य व्याख्या- धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते ४६, वमनं मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनं दन्त्यादिना ४९, तथा अञ्जनं रसाञ्जनादिना ५०, दन्तकाष्ठं च प्रतीतं ५१, तथा गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेव ५३, इति सूत्रार्थः ॥९॥ क्रियासूत्रमाह-सव्वमेयं ति सूत्रम्, अस्य व्याख्यासर्वमेतद्- औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितम्, केषामित्याह- निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्तेसंयमे, चशब्दात्तपसि, युक्तानां- अभियुक्तानां लघुभूतविहारिणा लघुभूतो- वायुः, ततश्च वायुभूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषाम्, निगमनक्रियापदमेतदिति सूत्रार्थः ॥ १०॥ किमित्यनाचरितं?, यतस्त एवंभूता भवन्तीत्याह
पंचासवपरिणाया, तिगुत्ता छसुसंजया। पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो।। सूत्रम् ११ ।। आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसलीणा, संजया सुसमाहिया ।। सूत्रम् १२ ।। परीसहरिऊदंता, धूअमोहा जिइंदिया। सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ।। सूत्रम् १३॥
॥१८९॥
For Private and Personal Use Only