________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।।। १८३ ।।
www.kobatirth.org
नि०- इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा य। नडनट्ट जल्लमुट्ठियकहा उ एसा भवे विकहा ।। २०७ ।। नि० एया चेव कहाओ पन्नवगपरूवगं समासद्ध अकहा कहा य विकहा हविच पुरिसंतरं पप्प ।। २०८ ।। नि०- मिच्छत्तं वेयन्तो जं अन्नाणी कहं परिकहेड़ । लिंगत्थो व गिहि वा सा अकहा देसिया समए । २०९ ।। नि०- तवसंजमगुणधारी जं चरणत्था कहिंति सदभावं । सव्वजगजीवहियं सा उ कहा देसिया समए ।। २९० ।। नि०- जो संजओ पमत्तो रागद्दोसवसगओ परिकहेइ। सा उ विकहा पवयणे पण्णत्ता धीरपुरिसेहिं ।। २११ ।। नि० सिंगाररसुत्तइया मोहकुवियफुंफुगा सहासिंति। जं सुणमाणस्स कहं समणेण ण सा कहेयव्वा ।। २१२ ।। नि०- समणेण कहेयव्वा तवनियमकहा विरागसंजुत्ता। जं सोऊण मणुस्सो वच्चइ संवेगनिव्वेयं ।। २९३ ।। नि० अत्थमहंतीवि कहा अपरिकिलेसबहुला कहेयव्वा। हंदि महया चडगरत्तणेण अत्थं कहा हणइ ।। २१४ ।। नि०- खेत्तं कालं पुरिसं सामत्थं चऽप्पणो वियाणेत्ता । समणेण उ अणवज्जा पगयंमि कहा कहेयव्वा ।। २१५ ।। तइयज्झयणनिजुत्ती समत्ता ।।
धर्मः- प्रवृत्यादिरूपः अर्थो- विद्यादिः कामः - इच्छादिः उपदिश्यते कथ्यते यत्र सूत्रकाव्येषु सूत्रेषु काव्येषु च - तल्लक्षणवत्सु, क्वेत्यत आह- लोके - रामायणादिषु वेदे - यज्ञक्रियादिषु समये- तरङ्गवत्यादिषु सा पुनः कथा मिश्रा मिश्रानाम, संकीर्णपुरुषार्थाभिधानात् इति गाथार्थः ॥ २०६ ॥ उक्ता मिश्रकथा, तदभिधानाच्चतुर्विधा कथेति । साम्प्रतं कथाविपक्षभूतां त्याज्यां विकथामाह, अज्ञातस्वरूपायास्त्यागासंभवादिति स्त्रीकथा एवंभूता द्रविडा इत्यादिलक्षणा भक्तकथा सुन्दरः शाल्योदन इत्यादिरूपा राजकथा अमुकः शोभन इत्यादिलक्षणा चौरजनपदकथा च गृहीतोऽद्य चौरः स इत्थं कदर्थितस्तथा रम्यो मध्यदेश इत्यादिरूपा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयमध्ययनं क्षुल्लिका
चारकथा,
निर्युक्तिः
२०६२१५ मिश्राकथा
|विकथा| कथादिश
।। १८३ ।।