SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१९ ॥ नि०- आयाणे परिभोगे जोगुवओगे कसायलेसा य। आणापाणू इंदिय बंधोदयनिजरा चेव ।। २२३ ।। चतुर्थमध्ययनं नि०- चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी अ। ईहामईवियक्का जीवस्स उ लक्खणा एए।। २२४ ।। दारं ।। षड्जीव निकायम्, एतत्प्रतिद्वारगाथाद्वयम्, अस्य व्याख्या- आदानं परिभोगस्तथा योगोपयोगी कषायलेश्याश्च तथाऽऽनापानौ इन्द्रियाणि सूत्रम् १ बन्धोदयनिर्जराश्चैव, तथा चित्तं चेतना संज्ञा विज्ञानं धारणा च बुद्धिश्च तथा ईहामतिवितर्का जीवस्थ तु लक्षणान्येतानि, षड़जीवनिकायः तुशब्दस्यावधारणार्थत्वान्जीवस्यैव नाजीवस्य इति प्रतिद्वारगाथाद्वयसमासार्थः ।। व्यासार्थस्तु भाष्यादवसेयः, तच्चेदं नियुक्तिः २२३-२२४ भा०-लक्खिजइत्ति नजड़ पञ्चक्खियरो व जेण जो अत्थो । तं तस्स लक्खणं खलु धूमुण्हाइव्व अग्गिस्स ॥१२॥ जीवस्य लक्ष्यत इति ज्ञायते कोऽसावित्याह- प्रत्यक्षः अक्षगोचरापन्नः इतरो वा परोक्षः येन उष्णत्वादिना योऽर्थः अग्न्यादिस्तत्तस्य लक्षणानि (जीवसिद्धिः लक्षणं खल्विति, तदेव स्पष्टयति- धूमौष्ण्यादिवदग्नेरिति, स ह्यौष्ण्येन प्रत्यक्षो लक्ष्यते, परोक्षो धूमेनेति गाथार्थः ।। तत्रादाना- भाष्यम् दीनां दृष्टान्तानाह १२-१४ जीवस्य भा०-अयगार कूर परसू अग्गि सुवण्णे अखीरनरवासी। आहारो दिटुंता आयाणाईण जहसंखं ॥१३॥ लक्षणानि अयस्कार कूरस्तथा परशुरग्निः सुवर्ण क्षीरनरवास्यः तथा आहारोदृष्टान्ता आदानादीनां प्रक्रान्तानां यथासंख्यम्, प्रतिज्ञाद्युल्लङ्घनेन । जीवशुद्धिः। चैतदभिधानं परोक्षार्थप्रतिपत्तिं प्रति प्रायः प्रधानाङ्गताख्यापनार्थमिति गाथार्थः ।। साम्प्रतं प्रयोगानाह भा०-देहिदियाइरित्तो आया खलु गज्झगाहगपओगा। संडासा अयपिंडो अययाराइव्व विन्नेओ॥१४॥ देहेन्द्रियातिरिक्त आत्मा, खलुशब्दो विशेषणार्थः, कथंचित्, न सर्वथाऽतिरिक्त एव, तदसंवेदनादिप्रसङ्गादिति, अनेन । प्रतिज्ञार्थमाह, प्रतिज्ञा पुनः- अर्थेन्द्रियाणि आदेयादानानि विद्यमानादातृकाणि, कुत इत्याह- ग्राह्यग्राहकप्रयोगात्, ग्राह्या 388 ॥१९७॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy