________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम् ।। ७६ ।।
www.kobatirth.org
एसा तं णाणुवत्तिहिति, पच्छा छोभयं वा लभेज्जत्ति, णिब्बंधे विसज्जिया, णेऊण जुगयं घरं कयं, सासूणणंदाओ पउट्ठाओ भिक्खूण भत्तिं ण करेइत्ति, अन्नया ताहिं सुभद्दाए भत्तारस्स अक्खायं एसा य सेअवडेहिं समं संसत्ता, सावओ ण सद्दहेइ, अन्नया खमगस्स भिक्खागयस्स अच्छिंमि कणुओ पविट्ठो, सुभद्दाए जिब्भाए सो किणुओ फेडिओ, सुभद्दाए चीणपट्टेण तिलओ कओ, सो अ खमगस्स निलाडे लग्गो, उवासियाहिं सावयस्स दरिसिओ, सावएण पत्तीयं, ण तहा अणुयत्तइ, सुभद्दा चिंतेड़- किं अच्छेरयं? जं अहं गिहत्थी छोभगं लभामि, जं पवयणस्स उड्डाहो एवं मे दुक्खइत्ति, सा रत्तिं काउस्सग्गेण ठिया, देवो आगओ, संदिसाहि किं करेमि ?, सा भणइ एअं मे अयसं पमज्जाहित्ति, देवो भणइ एवं हवउ, अहमेयस्स णगरस्स चत्तारि दाराई ठवेहामि, घोसणयं च घोसेहामित्ति, जहा जा पड़व्वया होड़ सा एयाणि दाराणि उग्घाडेहिति, तत्थ तुमं चेव एगा उग्घाडेसि ताणि य कवाडाणि, सयणस्स पच्चयनिमित्त चालणीए उदगं छोढूण दरिसिज्जासि, तओ चालणी फुसियमविण गिलिहिति, एवं आसासेऊण णिग्गओ देवो, णयरदाराणि अणेण ठवियाणि, णायरजणो य अद्दण्णो, इओ 4 एषा तन्नानुवर्त्स्यति, पश्चात् अपमानं वा लभेतेति, निर्बन्धे विसृष्टा, नीत्वा पृथग् गृहं कृतम्, श्वश्रूननन्दरः प्रद्विष्टाः भिक्षूणां भक्तिं न करोतीति । अन्यदा ताभिः सुभद्राया भर्त्तारं प्रतिआख्यातं एषा च श्वेतपटैः संसक्ता, श्रावको न श्रद्दधाति, अन्यदा क्षपकस्य भिक्षागतस्य अणि रजः प्रविष्टम्, सुभद्रया जिह्वया तद्रजः स्फेटितम्, सुभद्रया सिन्दूरेण तिलकः कृतः, स च क्षपकस्य ललाटे लग्नः, उपासिकाभिः श्रावकस्य दर्शितः, श्रावकेण प्रत्यायितम्, न तथाऽनुवर्त्तयति, सुभद्रा चिन्तयति किमाश्चर्यं ? यदहं गृहस्थाऽपमानं लभे, यत्प्रवचनस्यापभ्राजना एतन्मां दुःखयति इति सा रात्रौ कायोत्सर्गेण स्थिता, देव आगतः, संदिश किं करोमि?, सा भणति एतन्मेऽयशः प्रमार्जयेति, देवो भणति एवं भवतु, अहमेतस्य नगरस्य चत्वारि द्वाराणि स्थगयिष्यामि, घोषणां च घोषयिष्यामि इति यथा या पतिव्रता भवति सा एतानि द्वाराणि उद्घाटयिष्यतीति, तत्र त्वमेवैकोद्घाटयिष्यसि तानि कपाटानि, स्वजनस्य प्रत्ययनिमित्तं चालन्यामुदकं क्षिप्त्वा दर्शयेः, ततश्चालन्या बिन्दुरपि न पतिष्यति, एवमाश्वास्य निर्गतो देवः, नगरद्वाराण्यनेन स्थगितानि, नागरजनश्वाधृतिमापन्नः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं डुमपुष्पिका, सूत्रम् निर्युक्तिः ७३ "तद्देशे "ति
चतुष्प्रका
| रेष्वनुशा
स्तीति
प्रथमद्वारे
सुभद्रोदाहरणम् ।
।। ७६ ।।