SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥७७॥ य आगासे वाया होइ ‘णागरजणा मा णिरत्थयं किलिस्सह, जा सीलवई चालणीए छूढं उदगंण गिलति सा तेण उदगेण । प्रथममध्ययन दारं अच्छोडेइ, तओ दारं उग्घाडिजिस्सति', तत्थ बहुयाओ सेट्ठिसत्थवाहादीणं धूयसुण्हाओ ण सक्कंति पलयंपि लहिउँ, दुमपुष्पिका, सूत्रम् १ ताहे सुभद्दा सयणं आपुच्छइ, अविसज्जंताण य चालणीए उदयं छोढूण तेसिं पाडिहेरं दरिसेइ, तओ विसज्जिया, उवासिआओ। नियुक्तिः ७३ एवं चिंतिउमाढत्ताओ-जहा एसा समणपडिलेहिया उग्घाडेहिति, ताए चालणीए उदयं छूढ, ण गिलइत्ति पिच्छित्ता विसन्नाओ, 'तहेशे'ति चतुष्प्रकातओ महाजणेण सक्कारिजंती तंदारसमीवं गया, अरहंताणं नमोकाऊण उदएण अच्छोडिया कवाडा, महया सद्देणं कोंकारवं रेष्वनुशाकरेमाणा तिन्नि वि गोपुरदारा उग्घाडिया, उत्तरदारं चालणिपाणिएणं अच्छोडेऊण भणइ जा मया सरिसी सीलवई होहिति । स्ती'ति सा एवं दारं उग्घाडेहिति, तं अजवि ढक्वियं चेव अच्छइ, पच्छा णायरजणेण साहुकारो कओ- अहो महासइत्ति, अहो जयइ प्रथमद्वारे सुभद्रोदाधम्मोत्ति । एयं लोइयं, चरणकरणाणुओगं पुण पडुच्च वेयावच्चादिसु अणुसासियव्वा, उजुत्ता अणुजुत्ता य संठवेयव्वा जहा । सीलवंताणं इह लोए एरिसंफलमिति । अमुमेवार्थमुपदर्शयन्नाह इतश्वाकाशे वागभूत- नागरजनाः! मा निरर्थक क्लेशिषुः, या शीलवती (यया) चालन्यामुदकं क्षिप्तं (सत्) न गिलति सा तेनोदकेन द्वारमाच्छोटयति, ततो द्वारमुद्घाटिष्यते इति, तत्र बढ्यः श्रेष्ठिसार्थवाहादीनां पुत्रीस्नुषाः न शक्नुवन्ति प्रचारमपि लब्धुम्, तदा सुभद्रा स्वजनमापृच्छते, अविसृजतां च चालन्यामुदकं क्षिप्त्वा 8 तेषां प्रातीहार्य दर्शयति, ततो विसृष्टा, उपासिका एवं चिन्तितुमाहता यथैषा श्रमणप्रतिलेखितोद्घाटयिष्यति, तया चालन्यामुदकं क्षिप्तम्, न गिलति इति प्रेक्ष्य *विषण्णाः, ततो महाजनेन सस्क्रियमाणा तं द्वारसमीपं गता, अर्हतो नमस्कृत्योदकेन आच्छोटितानि कपाटानि, महता शब्देन कोङ्कारवं कुर्वन्ति त्रीण्यपि गोपुरद्वाराणि ॥७७॥ उद्घाटितानि, उत्तरद्वारं चालनीपानीयेनाच्छोट्य भणति । या मम सदृशी शीलवती भविष्यति सैतत् द्वारमुद्घाटयिष्यति, तदद्यापि स्थगितमेवास्ति, पश्चान्नागरजनेन साधुकारः कृतः, अहो महासतीति, अहो जयति धर्म इति । एतल्लौकिकं, चरणकरणानुयोग पुनः प्रतीत्य वैयावृत्यादिषु अनुशासितव्याः, उद्युक्ता अनुद्युक्ताश्च संस्थापयितव्याः यथा शीलवतामिह लोके ईदृशं फलमिति। * पलिकामात्रमपि वि.प.। हरणम्। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy