________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ७८॥
_ नि०- साहुक्कारपुरोगंजह सा अणुसासिया पुरजणेणं । यावच्चाईसुवि एव जयंते णुवोहेजा ।। ७४ ।।
प्रथममध्ययन साधुकारपुरःसरं यथा सुभद्रा अनुशासिता सद्गुणोत्कीर्तनेनोपबृंहिता, केन?- पुरजनेन नागरिकलोकेन, वैयावृत्त्यादिष्वपि- द्रुमपुष्पिका,
सूत्रम् १ आदिशब्दात् स्वाध्यायादिपरिग्रहः, एवं यथा सा सुभद्रा यतमानान् उद्यमवतः, किं?- उपबृहयेत्, सद्गुणोत्कीर्त्तनेन तत्परिणाम
नियुक्तिः ७४ वृद्धिं कुर्यात्, यथा- भरहेणवि पुव्वभवे वेयावच्चं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया ॥१॥ भुंजित्तु । अनुशास्त्यु
पसंहारः भरहवासं सामण्णमणुत्तरं अणुचरित्ता । अट्टविहकम्ममुक्को भरहनरिंदोगओ सिद्धिं ।। इति गाथार्थः ।। उदाहरणदेशता पुनरस्योदाहृतैक
नियुक्ति: ७५ देशस्यैवोपयोगित्वात्तेनैव चोपसंहारात् तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्त्तव्यमिति विहायानुशास्त्योप- द्रव्यानुयोगसंहारमाह, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेर्निश्चयेन तदकरणादिति भावनीयमिति, एवं
मधिकृत्यानु
शास्तिद्वारम्। तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तद्देशद्वारे अनुशास्तिद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य दर्शयति
नि०-जेसिपि अस्थि आया वत्तव्वा तेऽवि अम्हवि स अत्थि। किंतु अकत्ता न भवड़ वेययड़ जेण सुहदुक्खं ।। ७५ ।। । येषामपि द्रव्यास्तिकादिनयमतावलम्बिनां तन्त्रान्तरीयाणां किं?- अस्ति विद्यते आत्मा जीव: वक्तव्यास्तेऽपि तन्त्रान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सः, तदभावे सर्वक्रियावैफल्यात्, किन्तु अकर्ता न भवति सुकृतदुष्कृतानां कर्मणामकर्त्ता न भवतिअनिष्पादको न भवति, किन्तु? कतैव, अत्रैवोपपत्तिमाह-वेदयते अनुभवति येन कारणेन, किं? - सुखदुःखं सुकृतदुष्कृतकर्मफलमिति भावः ॥ न चाकर्तुरात्मनस्तदनुभावो युज्यते,अतिप्रसङ्गात्, मुक्तानामपि सांसारिकसुखदुःखवेदनाऽऽपत्तेः,
भरतेनापि पूर्वभवे वैयावृत्त्यं कृतं सुविहितानाम् । स तस्य फलविपाकेन आसीद् भरताधिपो राजा ।। १ ।। भुक्त्वा भरतवर्षं श्रामण्यमनुत्तरमनुचर्य । अष्टविधकर्ममुक्तो भरतनरेन्द्रो गतः सिद्धिम् ॥१॥ 0 वैयावृत्त्याकरणात् वि. प्र.।
॥ ७८॥
For Private and Personal Use Only