SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ७५॥ नि०- आहरणं तद्देसे चउहा अणुसहि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठीए ।। ७३ ।। प्रथममध्ययन उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमत्र, तथा चाह-तस्य देशस्तद्देश उदाहरणदेश इत्यर्थः, अयं चतुर्द्धा चतुष्प्रकारः, द्रुमपुष्पिका, सूत्रम् १ तदेव चतुष्प्रकारत्वमुपदर्शयति-अनुशासनमनुशास्तिः-सद्गुणोत्कीर्तनेनोपबृंहणमित्यर्थः, तथोपालम्भनमुपालम्भ:- भङ्गयैव नियुक्तिः ७३ विचित्रं भणनमित्यर्थः, पृच्छा- प्रश्नः किं कथं केनेत्यादि, निश्रावचनं- एकं कञ्चन निश्राभूतं कृत्वा या विचित्रोक्तिरसौ । 'तद्देशे ति निश्रावचनमिति । तत्र भवति सुभद्रा नाम श्राविकोदाहरणम्, क्व?- अनुशास्ताविति गाथाक्षरार्थः॥ तत्थ अणुसट्ठीए सुभद्दा । चतुष्प्रका रेष्वनुशा। उदाहरणं- चंपाए णयरीए जिणदत्तस्स सुसावगस्स सुभद्दा नाम धूया, सा अईव रूववई सा य तच्चणियउवासएण दिट्ठा, सो स्तीति ताए अज्झोववण्णो, तं मग्गई, सावगो भणइ- नाहं मिच्छादिट्ठिस्स धूयं देमि, पच्छा सो साहूणा समीवं गओ धम्मो य ।। । अणेण पुच्छिओ, कहिओ साहूहिं, ताहे कवडसावयधम्म पगहिओ, तत्थ य से सब्भावेणं चेव उवगओ धम्मो, ताहे तेण साहूणं सब्भावो कहिओ, जहा मए कवडेणं दारियाए कए, णं णायं जहा कवडेणं कजहित्ति, अण्णमियाणिं देह मे । अणुव्वयाई, लोगे स पयासो सावओ जाओ, तओ काले गए वरया मालया पट्टवेइ, ताहे तेण जिणदत्तेण सावओत्ति । काऊण सुभद्दा दिण्णा, पाणिग्गहणं वत्तं, अन्नया सो भणइ- दारियं घरं णेमि, ताहे तं सावओ भणइ-तं सव्वं उवासयकुलं, ® तत्रानुशास्तौ सुभद्रोदाहरणं-चम्पायां नगर्यां जिनदत्तस्य सुश्रावकस्य सुभद्रा नाम पुत्री, साऽतीव रूपिणी, सा च तचनिक (बौद्ध) उपासकेन दृष्टा, स तस्यामध्युपपन्नः, तां मार्गयति, श्रावको भणति- नाहं मिथ्यादृष्टये पुत्री ददामि, स पश्चात् साधूनां समीपे गतः धर्मश्चानेन पृष्टः, कथितः साधुभिः, कपटश्रावकेण तदा धर्मःप्रगृहीतः, तत्र च तस्य सद्भावेनैवोपगतो धर्मः, तदा तेन साधुभ्यः सद्भावः कथितः, यथा मया कपटेन दारिकायाः कृते, एतज्ज्ञातं यथा कपटेन क्रियते इति, अन्यत् इदानीं देहि मह्यमणुव्रतानि, लोके स प्रकाशः श्रावको जातः, ततः काले गते वरकाः मालाः प्रस्थापयन्ति, तदा तेन जिनदत्तेन श्रावक इति कृत्वा सुभद्रा दत्ता, पाणिग्रहणं वृत्तम्, अन्यदा स भणति- दारिकां गृहं नयामि, तदा तं श्रावको भणति- तत् सर्वमुपासककुलं तवणिय० (प्र०)। * नेदम् (प्र०)। प्रथमद्वारे सुभद्रोदाहरणम्। ॥ ७५।। 38888888880 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy