________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8105
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २६४॥
पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् १९ वोमूत्राधारणम्।
गुह्यापवरकमन्त्रगृहादि संक्लेशकरं असदिच्छा- प्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति, दूरतः परिवर्जयेदिति सूत्रार्थः ॥ १६॥ किंच-'पडिकुट्ठ'त्ति सूत्रम्, प्रतिकुष्टकुलं द्विविधं- इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तम्, यावत्कथिकं- अभोज्यम्, एतन्न प्रविशेत् शासनलघुत्वप्रसङ्गात्, मामकं यत्राऽऽह गृहपतिः-मा मम कश्चिद्गहमागच्छेत्, एतत् वर्जयेत्, भण्डनादिप्रसङ्गात्, अचिअत्तकुलं अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चिन्निमित्तान्तरात्, एतदपि न प्रविशेत, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, चिअत्तं अचिअत्तविपरीतं प्रविशेत्कुलम, तदनुग्रहप्रसङ्गादिति सूत्रार्थः ॥ १७॥ किं च-'साणि'त्ति सूत्रम्, शाणीप्रावारपिहित मिति शाणी अतसीवल्कजा पटी, प्रावार:- प्रतीतः कम्बल्याद्युपलक्षणमेतत्, एवमादिभिः पिहितं- स्थगितम्, गृहमिति वाक्यशेषः। आत्मना स्वयं नापवृणुयात् नोद्घाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात्, तथा कपाटं द्वारस्थगनं न प्रेरयेत् नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषेण?, नेत्याह- अवग्रहमयाचित्वा आगाढप्रयोजनेऽननुज्ञाप्यावग्रह- विधिना धर्मलाभमकृत्वेति सूत्रार्थः ।। १८॥
गोअरगपविठ्ठो अ, वचमत्तं न धारए। ओगासं फासुअंनच्चा, अणुनविअ वोसिरे ।। सूत्रम् १९॥ विधिशेषमाह-'गोयरग्ग'त्ति सूत्रम्, गोचराग्रप्रविष्टस्तु वर्षों मूत्रं वा न धारयेत्, अवकाशं प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति। अस्य विषयो वृद्धसंप्रदायादवसेयः, स चायं-पुव्वमेव साहुणा सन्नाकाइओवयोग काऊण गोअरे पविसिअव्वं, कहिंविण कओ कए वा पुणो होज्जा ताहे वच्चमुत्तं ण धारेअव्वं, जओ मुत्तनिरोहे चक्खुवघाओ भवति, वच्चनिरोहे जीविओवघाओ,
0 पूर्वमेव साधुना संज्ञाकायिकोपयोगं कृत्वा गोचरे प्रवेष्टव्यम्, कदाचिन्न कृतः कृते वा पुनर्भवेत् तदा वक़मूत्रं न धारयितव्यम्, यतो मूत्रनिरोधे चक्षुष उपघातो भवति, व!निरोधे जीवितोपघातः,5
M
E
||२६४।।
For Private and Personal Use Only