SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३२१॥ षष्ठमध्ययन महाचारकथा, सूत्रम् ६०-६३ स्नानवर्जनम्। सूत्रम् ६४ वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए। वुद्धंतो होइ आयारो, जढो हवइ संजमो। सूत्रम् ६० ॥ संतिमे सुहमा पाणा, घसासु भिलुगासु । जे अभिक्खू सिणायतो, विअडेणुप्पलावए। सूत्रम् ६१॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावजीवं वयं घोरं, असिणाणमहिट्ठगा ।। सूत्रम् ६२॥ सिणाणं अदुवा कलं, लुद्ध पउमगाणि अ। गायस्सुव्वट्टणट्ठाए, नायरंति कयाइवि।। सूत्रम् ६३ ॥ उक्तो निषद्यास्थानविधिः, तदभिधानात्षोडशस्थानम्, साम्प्रतं सप्तदशस्थानमाह-वाहिओव'त्ति सूत्रम्, व्याधिमान् वा व्याधिग्रस्तः अरोगी वा रोगविप्रमुक्तो वा स्नानं अङ्गप्रक्षालनं यस्तु प्रार्थयते सेवत इत्यर्थः, तेनेत्थंभूतेन व्युत्क्रान्तो भवति । शोभा वर्जनम्। आचारो बाहतपोरूपः, अस्नानपरीषहानतिसहनात्, जढ़ः परित्यक्तो भवति संयमः प्राणिरक्षणादिकः, अप्कायादिविराधनादिति सूत्रार्थः ॥६०॥ प्रासुकस्नानेन कथं संयमपरित्याग इत्याह-'संतिमे'त्ति सूत्रम्, सन्ति एते प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः प्रलक्ष्णा: प्राणिनो द्वीन्द्रियादयः घसासु शुषिरभूमिषु भिलुगासु च तथाविधभूमिराजीषु च, यांस्तु भिक्षुः स्नानजलोज्झनक्रियया विकृतेन प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति सूत्रार्थः ॥६१॥ निगमयन्नाह-'तम्ह'त्ति सूत्रम्, यस्मादेवमुक्तदोषप्रसंगस्तस्मात् 'ते' साधवो न स्नान्ति शीतेन वोष्णेनोदकेन, प्रासुकेनाप्रासुकेन वेत्यर्थः, किंविशिष्टास्त । इत्याह-यावज्जीवं आजन्म व्रतं घोरं दुरनुचरमस्नानमाश्रित्य अधिष्ठातारः अस्यैव कर्तार इति सूत्रार्थः ।। ६२॥ किंच 'सिणाणं'ति । सूत्रम्, स्नानं पूर्वोक्तम्, अथवा कल्कं 'चन्दनकल्कादि' लोध्र, गन्धद्रव्यं पद्मकानि च कुङ्कमकेसराणि, चशब्दादन्यच्चैवंविधं गात्रस्य उद्वर्त्तनार्थं उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः।। ६३ ।। नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो। मेहुणा उवसंतस्स, किं विभूसाइ कारिअं? ॥ सूत्रम् ६४॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy