________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२६२॥
संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः, तथा च वृद्धव्याख्या-वेसादिगयभावस्स मेहुणं पीडिजइ, अणुवओगेणं एसणाकरणे पश्चचममध्ययन हिंसा, पडुप्पायणे अन्नपुच्छणअवलवणाऽसच्चवयणं, अणणुण्णायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं
पिण्डैषणा,
प्रथमोद्देशकः सव्ववयपीडा, दव्वसामन्ने पुण संसयो उण्णिक्खमणेण त्ति सूत्रार्थः ॥ १०॥ निगमयन्नाह- तम्हा इति सूत्रम्, यस्मादेवं ।
सूत्रम् तस्मादेतत् विज्ञाय दोषं अनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्वेश्यासामन्तं मुनि एकान्तं मोक्षमाश्रित इति सूत्रार्थः ।। ११ । आह- १२-१८
आत्मसंयमप्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थं?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यव्रतविराधनाहेतुत्वेन ।
विराधना। प्राधान्यम्, तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाह
साणं सूइअंगावि, दित्तं गोणं हयं गयं । संडिम्भं कलह जुद्धं, दूरओ परिवजए।। सूत्रम् १२ ॥ अणुन्नए नावणए, अप्पहिढे अणाउले। इंदिआणि जहाभाग, दमइत्ता मुणी चरे ।। सूत्रम् १३ ।। दवदवस्स न गच्छेजा, भासमाणो अगोअरे। हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया।। सूत्रम् १४ ।। आलोअंथिगलं दारं, संधिं दगभवणाणि अ । चरंतो न विनिज्झाए, संकट्ठाणं विवजए। सूत्रम् १५ ।। रण्णो गिहवईणं च, रहस्सारक्खियाण य । संकिलेसकरं ठाणं, दूरओ परिवजए।सूत्रम् १६ ।। पडिकुट्ठकलंन पविसे, मामगं परिवजए। अचिअत्तकुलंन पविसे, चिअत्तं पविसे कुलं ।। सूत्रम् १७॥ साणीपावारपिहिअं, अप्पणा नावपंगुरे। कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइआ॥सूत्रम् १८॥ 0वेश्यादिगतभावस्य मैथुनं पीड्यते, अनुपयोगेनैषणाऽकरणे हिंसा, प्रत्युत्पादने (वर्तमाने) अन्यपृच्छायामपलापेऽसत्यवचनम्, अननुज्ञातवेश्याया दर्शनऽदत्तादानम्, ममताकरणे परिग्रहः, एवं सर्वव्रतपीडा, द्रव्यश्रामण्ये पुनः संशय उन्निष्क्रमणेन । 0 पमजणाऽकरणे (प्र०) 10 दर्शने वि.प. ।
28000888
॥ २६२॥
3888888806
For Private and Personal Use Only