________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययन
सभिक्षुः,
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४०२।।
३३६-३३७ लिनिद्रव्य
नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह- द्रव्य इति द्रव्यभिक्षुः आगमादिः आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च पर्यायो भेदः अयं द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ।। ३३३ ।।
नियुक्तिः नि०- भेअओ भेअणं चेव, भिंदिअव्वं तहेव य । एएसिं तिण्डंपि अ, पत्तेअपरूवणं वोच्छं।। ३३४ ।।
३३४-३३५ भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः । एतेषां त्रयाणामपि भेदकादीनां प्रत्येक पृथक्पृथक् . भिक्षुनिक्षेप
निरूक्तादि प्ररूपणां वक्ष्य इति गाथार्थः ।। ३३४ ।। एतदेवाह
द्वाराणि। नि०-जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू। अन्नेवि दव्वभिक्खूजे जायणगा अविरया अ॥ ३३५ ।।
नियुक्तिः यथा दारुकर्मकरो वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्- क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं । भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः- अपारमार्थिकाः, क इत्याह- ये याचनका भिक्षणशीला अविरताश्च अनिवृत्ताश्च भिक्षोःसावधपापस्थानेभ्य इति गाथार्थः ।। ३३५॥ एते च द्विविधा:- गृहस्था लिङ्गिनश्चेति, तदाह
नि०-गिहिणोऽवि सयारंभग उजुप्पन्नं जणं विमग्नता । जीवणिअदीणकिविणा ते विजा दव्वभिक्खुत्ति ।। ३३६।। गृहिणोऽपि सकलत्रा अपि सदारंभका नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञ जनं अनालोचकं विमृगयन्तःअनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाव्यभिक्षवः, एते। च धिग्वर्णाः, तथा ये च जीवनिकायै जीवनिकानिमित्तं दीनकृपणाः कार्पटिकादयो भिक्षामटन्ति तान् विद्याद् विजानीयाद्रव्यभिक्षूनिति, द्रव्यार्थं भिक्षणशीलत्वादिति गाथार्थः ।। ३३६ ।। उक्ता गृहस्थद्रव्यभिक्षवः, लिगिनोऽधिकृत्याह
नि०-मिच्छट्ठिी तसथावराण पुढवाइबिंदिआईणं । निच्चं वहकरणरया अबंभयारी असंचइआ॥३३७ ।।
परत्वम्।
||४०२।।
For Private and Personal Use Only