________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२१०॥
तस्मान्नैवं कुर्यात्, किंतु-'पडिसेहिअत्ति सूत्रम्, प्रतिषिद्धे वा दत्ते वा ततः स्थानात् तस्मिन् वनीपकादौ निवर्त्तिते सति । उपसंक्रामेद्भक्तार्थं पानार्थं वापि संयत इति सूत्रार्थः ।।१३।।
पिण्डैषणा,
द्वितीयोद्देशकः उप्पलं पउमं वावि, कुमुअंवा मगदंतिअं। अन्नं वा पुप्फसचित्तं, तं च संलुंचिआ दए ।। सूत्रम् १४ ।।
सूत्रम् तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पइ तारिस ।। सूत्रम् १५ ।।
१४-२४
परपीडाप्रतिउप्पलं पउमं वावि, कुमुअंवा मगदंति। अन्नं वा पुप्फसचित्तं, तं च संमहिआदए ।। सूत्रम् १६ ।।
षेधाधिकारः। तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे,न मे कप्पड़ तारिस ।। सूत्रम् १७ ।। सालुअंवा विरालि, कुम्अंउप्पलनालि। मुणालिअंसासवनालिअं, उच्छ्रखंड अनिव्वुडं। सूत्रम् १८॥ तरुणगंवा पवालं,रुक्खस्स तणगस्स वा। अन्नस्स वावि हरिअस्स, आमगं परिवजए।। सूत्रम् १९।। तरुणिअंवा छिवाडिं, आमिअं भजिअंसई । दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् २० ।। तहा कोलमणुस्सिनं, वेलुअंकासवनालिअं। तिलपप्पडगं नीम, आमगं परिवजए।। सूत्रम् २१ ।। तहेव चाउलं पिटुं, विअडं वा तत्तऽनिव्वुडं । तिलपिट्टपूपिन्नागं, आमगं परिवजए।। सूत्रम् २२ ।। कविट्ठ माउलिंगंच, मूलगं मूलगत्तिअं। आमं असत्थपरिणयं, मणसावि न पत्थए।।सूत्रम् २३ ।। तहेव फलमणि, बीअमंथूणि जाणिआ। बिहेलगं पियालंच, आमगं परिवजए।। सूत्रम् २४ ।।
|| २९०।। परपीडाप्रतिषेधाधिकारादिदमाह-'उप्पलं ति सूत्रम्, उत्पलं नीलोत्पलादि पद्मं अरविन्दं वापि कुमुदं वा गर्दभकं वा मगदन्तिका मेत्तिकाम्, मल्लिकामित्यन्ये, तथाऽन्यद्वा पुष्पं सचित्तं- शाल्मलीपुष्पादि, तच्च संलुथ्य अपनीय छित्त्वा दद्यादिति ।
For Private and Personal Use Only