________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृनियुतम् ||३०८॥
षष्ठमध्ययन महाचारकथा, सूत्रम् ९-१० अष्टादशस्थानानि सूत्रम् ११-१२ अहिंसाऽमृषा स्थानस्य
जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ।। सूत्रम् ९ ।।
सव्वे जीवावि इच्छंति, जीविउंन मरिजिउं । तम्हा पाणवहं घोरं, निर्गथा वजयंति णं ।। सूत्रम् १० ।। व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्यायते, अस्य चायमभिसंबन्ध:-गुणा अष्टादशसुस्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह-'तत्थिमं ति सूत्रम् । तत्र' अष्टादशविधे स्थानगणे व्रतषट्के वा अनासेवनाद्वारेण इदं वक्ष्यमाणलक्षणं प्रथम स्थानं महावीरेण भगवता अपश्चिमतीर्थकरेण देशितं कथितं यदुताहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह- निपुणा आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु दृष्टा । साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीयमेव निपुणेत्यत आह- यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः ।। संयमो, नान्यत्र, उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः ॥ ८॥ एतदेव स्पष्टयन्नाह-'जावंति' सूत्रम्, यतो हि भागवत्याज्ञा विधिः। यावन्तः केचन लोके प्राणिनस्त्रसा- द्वीन्द्रियादयः अथवा स्थावरा:- पृथिव्यादयस्तान् जानन रागाद्यभिभूतो व्यापादनबुद्ध्या अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् स्वयं नापि घातयेदन्यैः एकग्रहणे तज्जातीयग्रहणाद् घ्नतोऽप्यन्यान्न समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः ॥ ९॥ अहिंसैव कथं साध्वीत्येतदेवाह-'सव्वेत्ति सूत्रम्, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तुं प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणवधं घोरं रौद्रं दुःखहेतुत्वाद् निर्ग्रन्थाः साधवो वर्जयन्ति भावतः। णमिति वाक्यालङ्कार इति सूत्रार्थः ।। १०॥
अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुसं बूआ, नोवि अन्नं वयावए ।। सूत्रम् ११ ।। मुसावाओ उलोगम्मि, सव्वसाहहिं गरिहिओ। अविस्सासो अभूआणं, तम्हा मोसं विवजए।। सूत्रम् १२ ।।
॥३०८॥
88888888888888
100008
For Private and Personal Use Only