SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदश प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति:११ दशवैकालिकस्य कालशब्दस्यनिक्षेपः। ॥१४॥ चिक्कणं खेलं, खासइ य अभिक्खणं ।। ७ ।। संकुचियवलीचम्मो, संपत्तो अट्टमिं दसं। णारीणमणभिप्पेओ, जराए परिणामिओ॥८॥ शालिकणवमी मम्मुही नाम, जनरो दसमस्सिओ। जराघरे विणस्संतो, जीवो वसइ अकामओ॥९॥हीणभिन्नसरो दीणो, विवरीओ विचित्तओ। श्रीहारिक वृत्तियुतम् । दुब्बलो दुक्खिओ सुवइ, संपत्तो दस िदसं॥१०॥ इत्यलं विस्तरेणेति गाथार्थः ।। इदानीं कालनिक्षेपप्रतिपादनायाह नि०-दव्वे अद्ध अहाउअ उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥११॥ द्रव्य इति वर्त्तनादिलक्षणो द्रव्यकालो वाच्यः, अद्धे ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः। समयादिलक्षणो वाच्यः, तथा यथायुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा उपक्रमकालः अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचार्यायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभाग: पर्याय इत्यनर्थान्तरम्, ततश्चाभीष्टवस्त्ववाप्त्यवसरः काल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियायाः कलनं काल इत्यर्थः, च:समुच्चये, तथा प्रमाणकालः अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति, भावेत्ति औदयिकादिभावकाल: सादिसपर्यवसानादिभेदभिन्नो वाच्य इति । प्रकृतं तु भावेने ति भावकालेन, इह पुनर्दिवसप्रमाणकालेनाधिकारः, तत्रापि तृतीयपौरुष्या, तत्रापि बहतिक्रान्तयेति । आह- यदुक्तं- पगयं तु भावेणति तत्कथं न विरुध्यते इति?, उच्यते, क्षायोपशमिकभावकाले चिकणं श्लेष्माण कासति चाभीक्ष्णम् ॥ ७ ।। सङ्कचितवलिचर्मा सम्प्राप्तोऽष्टर्मी दशाम् । नारीणामनभिप्रेतः जरया परिणामितः ॥ ८ ॥ नवमी मृन्मुखी नाम यां नरो दशामाश्रितः । जरागृहे विनश्यन् जीवो वसत्यकामः।।९।। हीनभिन्नस्वरोदीनो विपरीतो विचित्तकः। दुर्बलो दुःखितः स्वपिति संप्राप्तो दशमी दशाम् ॥१०॥ ॥१४॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy