________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१८॥
कहिओ, संबुद्धो पव्वइओ सो, चउद्दसपुव्वी जाओ। जया य सो पव्वइओ तया य तस्स गुग्विणी महिला होत्था, तम्मि य ।
प्रथममध्ययनं पव्वइए लोगो णियल्लओ तंतमस्सति- जहा तरुणाए भत्ता पव्वइओ अपुत्ताए, अवि अत्थि तव किंचि पोट्टेत्ति पुच्छइ, सा द्रुमपुष्पिका,
नियुक्ति: १४ भणइ- उवलक्खेमि मणगं, तओ समएण दारगो जाओ। ताहे णिव्वत्तबारसाहस्स नियल्लगेहिं जम्हा पुच्छिज्जंतीए मायाए से
'येने'ति भणिअं 'मणगं'ति तम्हा मणओ से णामं कयंति । जया सो अट्ठवरिसो जाओ ताहे सो मातरं पुच्छइ-को मम पिआ?, सा प्रथमद्वारे
शास्त्रकर्तुः भणइ- तव पिआ पव्वइओ, ताहे सो दारओ णासिऊणं पिउसगासं पट्ठिओ। आयरिया य तं कालं चंपाए विहरंति, सोऽवि
शय्यंभवसूरेः अदारओ चंपयमेवागओ,आयरिएण य सण्णाभूमिं गएण सो दारओ दिट्ठो, दारएण वंदिओ आयरिओ, आयरियस्स य तं
कथानकम्। दारगं पिच्छंतस्स हो जाओ, तस्सवि दारगस्स तहेव, तओ आयरिएहिं पुच्छियं- भो दारगा! कुतो ते आगमणति?, सो। दारगो भणइ- रायगिहाओ, आयरिएण भणियं- रायगिहे तुमं कस्स पुत्तो नत्तुओ वा?, सो भणइ-सेजंभवो नाम बंभणो तस्साहं पुत्तो, सो य किर पव्वइओ, तेहिं भणियं- तुमं केण कज्जेण आगओऽसि ?, सो भणइ- अहंपि पव्वइस्सं, पच्छा सो
कथितः, संबुद्धः प्रव्रजितः, चतुर्दशपूर्वी जातः। यदा च स प्रव्रजितः तदा च तस्य गर्भिणी महिलाऽभवत्, तस्मिंश्च प्रव्रजिते लोको निजक आक्रन्दति- यथा तरुणाया भर्ता प्रव्रजितोऽपुत्रायाः, अपि च अस्ति तव । किञ्चित् उदरे इति पृच्छति, सा भणति-उपलक्षयामि मनाक्, ततः समयेन दारको जात । तदा निवृत्तद्वादशाहस्य निजकैः यस्मात् पृच्छ्यमानया मात्रा तस्य भणितं मनागिति तस्मात् मनकस्तस्य नाम कृतमिति । यदा सोऽष्टवर्षो जातस्तदा स मातरं पृच्छति- को मे पिता?, सा भणति- तव पिता प्रवजितः, तदा स दारकः नंष्ट्रा पितृसकाशं प्रस्थितः, आचार्याश्च तस्मिन् काले चम्पाया विहरन्ति, सोऽपि चम्पामेवागतः, आचार्येण च संज्ञा (विहार) भूमिं गतेन स दारको दृष्टः, दारकेण वन्दित आचार्यः, आचार्यस्य च तं दारकं प्रेक्षमाणस्य स्नेहो जातः, तस्यापि दारकस्य तथैव, तत आचार्यः पृष्टः-भो दारक! कुतस्ते आगमनमिति, स दारको भणति- राजगृहात्, आचार्येण भणितं- राजगृहे त्वं कस्य पुत्रो नप्तको वा?, स भणति- शय्यम्भवो नाम ब्राह्मणः तस्याहं पुत्रः, स च किल प्रव्रजितः, तैर्भणित:-त्वं केन कार्येण आगतोऽसि? स भणति- अहमपि प्रव्रजिष्यामि, पश्चात् स
For Private and Personal Use Only