________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandise
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१७॥
प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति: १४ 'येने'ति प्रथमद्वारे शास्त्रकर्तुः शव्यंभवसूरे कथानकम्।
उवओगो कओ, ण दीसइ कोइ अव्वोच्छित्तिकरो, ताहे गारत्थेसु उवउत्तो, उवओगे कए रायगिहे सेजंभवं माहणं जन्नं जयमाणं पासइ, ताहे राअगिहं णगरं आगंतूणं संघाडयं वावारेइ- जन्नवाडगं गंतुं भिक्खट्ठा धम्मलाहेह, तत्थ तुब्भे अदिच्छाविजिहिह, ताहे तुब्भे भणिजह-अहो कष्टं तत्त्वं न ज्ञायते इति तओ गया साहू अदिच्छाविया अ, तेहिं भणिअंअहो कष्ट तत्त्वं न ज्ञायते, तेण यसेजंभवेण दारमूले ठिएण तं वयणं सुअं, ताहे सो विचिंतेइ-एए उवसंता तवस्सिणो असचंण वयंतित्तिकाउं अज्झावगसगासं गंतुं भणइ- किं तत्तं?, सो भणइ- वेदाः, ताहे सो असिं कहिऊण भणइ सीसं ते छिंदामि जइ मे तुमं तत्तं न कहेसि, तओ अज्झावओ भणइ- पुण्णो मम समओ, भणियमेयं वेयत्थे- परं सीसच्छेए कहियव्वंति, संपयं कहयामि जं एत्थ तत्तं, एतस्स जूवस्स हेट्ठा सव्वरयणामयी पडिमा अरहओ सा धुव्वत्ति अरहओ धम्मो तत्तं, ताहे सो तस्स पाएसु पडिओ, सो य जन्नवाडओवक्खेवो तस्स चेव दिण्णो, ताहे सो गंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहुणो (य) भणइ-मम धम्मं कहेह, ताहे आयरिया उवउत्ता-जहा इमोसोत्ति, ताहे आयरिएहिं साधम्मो :
उपयोगः कृतः, न दृश्यते कोऽपि अव्युच्छित्तिकरः, तदा गृहस्थेषूपयुक्तः, उपयोगे कृते राजगृहे शय्यम्भव ब्राह्मण यज्ञ यजमानं पश्यति, तदा राजगृहं नगरमागत्य सङ्घाटकं (साधुयुग्मम्) व्यापारयति- यज्ञपाटकं गत्वा भिक्षार्थं धर्मलाभयतम्, तत्र युवां अदित्सिष्येथे (निषेत्स्येथे) तदा युवां भणेतं- ततो गतौ साधू अदित्सितौ (निषिद्धौ) च, ताभ्यां भणितं- तेन च शव्यम्भवेन द्वारमूले स्थितेन तद्वचनं श्रुतम्, तदा स विचिन्तयति- एनौ उपशान्तौ तपस्विनौ असत्यं न वदेतामितिकृत्वा । *अध्यापकसकाशं गत्वा भणति- किं तत्त्वं?, स भणति- वेदाः, तदा सोऽसिं कृष्ट्वा भणति- शीर्ष तव छिनधि यदि मां तत्त्वं न कथयसि, ततोऽध्यापको भणति-पूर्णो । मे समयः, भणितमेतद् वेदार्थे - परं शीर्षच्छेदे कथयितव्यमिति, साम्प्रतं कथयामि, यदत्र तत्त्वम्, एतस्य यूपस्याधस्तात् सर्वरत्नमयी प्रतिमा अर्हतः सा ध्रुवेति आर्हतो धर्मस्तत्त्वम्, तदा स तस्य पादयोः पतितः, स च यज्ञपाटकोपस्करः तस्मायेव दत्तः। तदा स गत्वा तौ साधू गवेषयन् गत आचार्यसकाशम्, आचार्य वन्दित्वा साधू भणति- मां धर्म कथयत, तदा आचार्या उपयुक्ता- यथाऽयं स इति । तदाऽऽचायः साधुधर्मः00न दानगोचरीभविष्यथ: वि. प.10ते निग्गया (प्र०)।
॥१७॥
For Private and Personal Use Only