________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
188888
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।।१६।।
काभिधान
स्कन्धयोश्च
सम्पादितमिति । साम्प्रतं प्रस्तुतशास्त्रसमुत्थवक्तव्यताभिधित्सयाह
प्रथममध्ययनं नि०- जेण व जंव पडुच्चा जत्तो जावंति जह य ते ठविया। सोतं च तओताणि य तहा य कमसो कहेयव्वं ।। १३ ।।
द्रुमपुष्पिका,
नियुक्ति: १३ येन वा आचार्येण यद्वा वस्तु प्रतीत्य अङ्गीकृत्य यतो वा आत्मप्रवादादिपूर्वतो यावन्ति वा अध्ययनानि यथा च येन प्रकारेण दशवैकालितानि अध्ययनानि स्थापितानि न्यस्तानि, स च- आचार्यस्तच्च वस्तु ततः-तस्मात्पूर्वात् तानि च- अध्ययनानि तथा च- तेनैव । प्रकारेण क्रमशः क्रमेणानुपूर्व्या कथयितव्यं प्रतिपादयितव्यमिति गाथासमासार्थः । अवयवार्थं तु प्रतिद्वारं नियुक्तिकार एव
निक्षेपाः यथाऽवसरं वक्ष्यति । तत्राधिकृतशास्त्रकर्तुः स्तवद्वारेणाद्यद्वारावयवार्थप्रतिपादनायाह
शास्त्रसमुत्थनि०-सेजंभवं गणधरंजिणपडिमादसणेण पडिबुद्धं । मणगपिअरंदसकालियस्स निजूहगं वंदे ।।१४।। दारं ।।
वक्तव्यतायां
'येने त्यादीनि सेज्जंभव मिति नाम गणधर मिति अनुत्तरज्ञानदर्शनादिधर्मगणं धारयतीति गणधरस्तम्, जिनप्रतिमादर्शनेन प्रतिबुद्धं तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गादिजेतृत्वाज्जिनस्तस्य प्रतिमा-सद्भावस्थापनारूपा तस्या दर्शनमिति समासः, तेन- हेतुभूतेन, नियुक्ति: १४ किं?- प्रतिबद्धं मिथ्यात्वाज्ञाननिद्रापगमेन सम्यक्त्वविकाशं प्राप्तं मनकपितर मिति मनकाख्यापत्यजनकं दशकालिकस्य
'येने'ति प्राग्निरूपिताक्षरार्थस्य निर्मूहकपूर्वगतोद्धृतार्थविरचनाकर्तारं वन्दे स्तौमि इति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, शास्त्रकर्तः
शय्यंभवसूरेः तच्चेदं- एत्थ वद्धमाणसामिस्स चरमतित्थगरस्स सीसो तित्थसामी सुहम्मो नाम गणधरो आसी, तस्सवि जंबूणामो, तस्सवि यपभवोत्ति, तस्सऽनया कयाइ पुव्वरत्तावरत्तम्मि चिंता समुप्पन्ना-को मे गणहरो होज्जत्ति?,अप्पणो गणेय संघे यसव्वओ।
Oअत्र वर्द्धमानस्वामिनश्वरमतीर्थकरस्य शिष्यः तीर्थस्वामी सुधर्मा नाम गणधर आसीत्, तस्यापि जम्बूनामा, तस्यापि च प्रभव इति, तस्यान्यदा कदाचित्पूर्वरात्रापररात्रे चिन्ता समुत्पन्ना- को मे गणधरो भविष्यतीति?, आत्मनो गणे च सङ्केच सर्वतः
पञ्चद्वाराणि
प्रथमद्वारे
कथानकम्।
For Private and Personal Use Only