________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sher Kalassagarsun Gyanmandir
श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ||६०॥
प्रथममध्ययन दुमपुष्पिका, सूत्रम् १ नियुक्ति: ५६ क्षेत्रापायेदशारवर्गस्य कालापाये द्वैपायनस्य भावापायेच मण्डकिका
जाओ, तत्थ य एगेण परिहिंडतेण नगरे रायपुत्तो सप्पेण खइओ, अहितुंडएण विजाओ सव्वे सप्पा आवाहिआ, मंडले पवेसिआ भणिया- अण्णे सव्वे गच्छंत. जेण पण रायपत्तो खइओ सो अच्छउ, सो गया, एगो ठिओ, सो भणिओअहवा विसं आवियह अहवा एत्थ अग्गिंमि णिवडाहि, सो अअगंधणो, सप्पाणं किल दो जाईओ- गंधणा अगंधणा य, ते अगंधणा माणिणो, ताहे सो अग्गिमि पविट्ठो, ण य तेण तं वंतं पच्चाइयं, रायपुत्तोवि मओ, पच्छा रण्णा रुटेण घोसावियं रज्जे- जो मम सप्पसीसं आणेड़ तस्साहं दीणारं देमि, पच्छा लोगो दीणारलोभेण सप्पे मारेउं आढत्तो, तं च कुलं जत्थ सो खमओ उप्पन्नो तं जाइसरं रत्तिं हिंडइ दिवसओ न हिंडइ, मा जीवे दहेहामित्ति काउं, अण्णया आहितुंडिगेहिं सप्पे मग्गंतेहिं रत्तिंचरेण परिमलेण तस्स खमगसप्पस्स बिलं दिट्ठति दारे से ठिओ, ओसहिओ आवाहेइ, चिंतेइ- दिट्ठो मे कोवस्स विवाओ, तो जड़ अहं अभिमुहो णिगच्छामि तो दहिहामि, ताहे पुच्छेण आढत्तो निम्फिडिउँ, जत्तियं निप्फेडेइ तावइयमेव आहिंडओ छिंदेइ, जाव सीसं छिण्णं, मओ य, सो सप्पो देवयापरिग्गहिओ, देवयाए रणो सुमिणए दरिसणं दिण्णं- जहा
जातः, तत्र चैकेन परिहिण्डमानेन नगरे राजपुत्रः सर्पण दष्टः, आहितुण्डिकेन विद्यया सर्वे सर्पा आहूताः, मण्डले प्रवेशिता भणिताः- अन्ये सर्वे गच्छन्तु, येन पुना राजपुत्रो दष्टः स तिष्ठतु, सर्वे गताः एकः स्थितः, स भणितः अथवा विषमापिब, अथवाऽत्रानौ निपत, स चागन्धनः, सर्पाणां किल द्वे जाती- गन्धना अगन्धना च, ते अगन्धना मानिनः, तदा सोऽसौ प्रविष्टः, न च तेन तद्वान्तं प्रत्यापीतम्, राजपुत्रोऽपि मृतः, पश्चाद्राज्ञा रुष्टेन घोषित राज्ये- यो मम सर्पशीर्षमानयेत् तस्मायहं दीनारं ददामि, पश्चाल्लोको दीनारलोभेन सर्पान् मारयितुमादृतः, तच कुलं यत्र स क्षपक उत्पन्नस्तजातिस्मरं रात्रौ हिण्डते दिवसे न हिण्डते, मा जीवान् धाक्षमितिकृत्वा, अन्यदाऽहितुण्डकैः सर्पान् मार्गयद्भिः रात्रिचरेण परिमलेन तस्य क्षपकसर्पस्य बिलं दृष्टमिति द्वारे तस्य स्थितः, औषधित आह्वयति, चिन्तयति- दृष्टो मया कोपस्य विपाकः, ततो यद्यहमभिमुखो निर्गच्छामि तदा धक्ष्यामि, ततः पुच्छेनाहतो निःस्फिटितुम्, यावन्निस्फिटति- तावदेवाहितुण्डिकश्छिनत्ति, यावच्छीर्ष छिन्नम्, मृतश्च, स सर्पो देवतापरिगृहीतः, देवतया राज्ञः स्वप्ने दर्शनं दत्तं- यथा -
कथानकाः।
॥ ६०॥
For Private and Personal Use Only