________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||६१॥
मा सप्पे मारेह पुत्तो ते नागकुलाओ उव्वट्टिऊण भविस्सइ, तस्स दारयस्स नागदत्तनामं करेजाहि सो अखमगसप्पो मरित्ता
प्रथममध्ययन तेण पाणपरिच्चाएण तस्सेव रण्णो पुत्तो जाओ, जाए दारए णामं कयं णागदत्तो, खुडलओ चेव सो पत्रइओ, सो अकिर।
द्रुमपुष्पिका,
सूत्रम् १ तेण तिरियाणुभावेण अतीव छुहालुओ, दोसीणवेलाए चेव आढवेइ भुंजिउं जाव सूरत्थमणवेलं, उवसंतो धम्मसद्धिओ य, नियुक्ति: ५६ तम्मि अ गच्छे चत्तारि खमगा, तंजहा- चाउम्मासिओ तिमासिओ दोमासिओ एगमासिओत्ति, रत्तिं च देवया वंदिउँ क्षेत्रापाये
दशारवर्गस्य आगया, चाउम्मासिओ पढमट्ठिओ, तस्स पुरओ तेमासिओ तस्स पुरओ दोमासिओ, तस्स पुरओ एगमासिओ, ताण य
कालापाये पुरओ खुडओ। सव्वे खमगे अतिक्कमित्ता ताए देवयाए खड्डओ वंदिओ, पच्छा ते खमगा रुट्ठा, निग्गच्छंती अ गहिया द्वैपायनस्य
भावापायेच चाउम्मासिअखमएण पोत्ते, भणिआ य अणेण- कडपूयणि! अम्हे तवस्सिणो ण वंदसि, एयं कूरभायणं वंदसित्ति, सा
मण्डकिकादेवया भणइ-अहं भावखमयं वंदामि, ण पूआसक्कारपरे माणिओ अवंदामि, पच्छा ते चेल्लेयं तेण अमरिसं वहंति, देवया । चिंतेइ-मा एए चेल्लयं खरंटेहिंति, तो सण्णिहिआचेव अच्छामि, ताहं पडिबोहेहामि, बितिअदिवसे अचेल्लओसंदिसावेऊण
मा सर्पान् मारय पुत्रस्ते नागकुलादुद्वर्त्य भविष्यति, तस्य दारकस्य नागदत्तनाम कुर्याः । स च क्षपकसर्पो मृत्वा तेन प्राणपरित्यागेन तस्यैव राज्ञः पुत्रो जाता, जाते दारके नाम कृतं नागदत्तः, क्षुल्लक एव स प्रव्रजितः, स च किल तेन तिर्यगनुभावेनातीव क्षुधालुः, प्रभातवेलायामेवाद्रियते भोक्तुं यावत्सूर्यास्तमयनवेला, उपशान्तो धर्मश्रद्धिकश्च । तस्मिन् गच्छे चत्वारः क्षपकास्तद्यथा- चातुर्मासिकस्त्रैमासिको द्वैमासिक एकमासिक इति, रात्रौ च देवता वन्दितुमागता। रत्तिवएण रात्रिसत्केन वि० प०। चातुर्मासिकः प्रथमः स्थितः तस्य पुरतः त्रैमासिकः तस्य पुरतो त्रैमासिकः तस्य पुरत एकमासिकः, तेषां च पुरतः क्षुल्लकः । सर्वान् क्षपकानतिक्रम्य तया देवतया । क्षुल्लको बन्दितः, पक्षात्ने क्षपका रुष्टाः, निर्गच्छन्ती च गृहीता चातुर्मासिकेन पोते, भणिता चानेन- कटपूतने! अस्मास्तपस्विनो न वन्दसे, एनं कूरभाजनं- वन्दस इति, सा देवता भणति- अहं भावक्षपकं वन्दे, न पूजासत्कारपरान् मानिनश्च वन्दे, पश्चात्ते क्षुल्लकाय तेनामर्षं वहन्ति, देवता चिन्तयति- मैते क्षुल्लकं निर्भर्त्सयिष्यन्ति, ततः सन्निहितैव तिष्ठामि, तदाऽहं प्रतिबोधयिष्यामि, द्वितीयदिवसे च क्षुल्लकः संदिश्य
क्षपकस्य कथानकाः।
॥६१।।
For Private and Personal Use Only