________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥६२॥
नयोगमधि
कुत्यापायनिरूपणम्।
गओ दोसीणस्स, पडिआगओ आलोइत्ता चाउम्मासियखमगं णिमंतेइ, तेण पडिग्गहे से णिच्छूढं, चेल्लओ भणइ
प्रथममध्ययन मिच्छामिदुक्कडं जं तुब्भे मए खेलमल्लओ ण पणामिओ, तं तेण उप्पराउ चेव फेडिता खेलमल्लए छूढं, एवं जाव तिमासिएणं द्रुमपुष्पिका,
सूत्रम् १ जाव एगमासिएणं णिच्छूढं तं तेण तहा चेव फेडिअं, अडुयालित्ता लंबणे गिण्हामित्ति काउंखमएण चेल्लओ बाहं गहिओ,
नियुक्ति: ५७ तं तेण तस्स चेल्लगस्स अदीणमणसस्स विसुद्धपरिणामस्स लेस्साहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माणं खएण चरणकरणाकेवलनाणं समुप्पण्णं, ताहे सा देवया भणइ-किह तुन्भे वंदिअव्वा? जेणेवं कोहाभिभूआ अच्छह, ताहे ते खमगा संवेगमावण्णा मिच्छामिदुक्कडंति, अहो बालो उवसंतचित्तो अम्हेहिं पावकम्मेहिं आसाइओ, एवं तेसिपि सुहज्झवसाणेणं केवलनाणं समुप्पण्णं, एवं पसंगओ कहियं कहाणयं, उवणओ पुण कोहादिगाओ अपसत्थभावाओ दुग्गइए अवाओ त्ति ॥ परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाह
नि०-सिक्खगअसिक्खगाणं संवेगथिरट्टयाइ दोण्हंपि । दव्वाईया एवं दंसिजंते अवाया उ॥५७ ॥ शिक्षकाशिक्षकयोः अभिनवप्रव्रजितचिरप्रव्रजितयोः अभिनवप्रव्रजितगृहस्थयोर्वा संवेगस्थैयार्थं द्वयोरपि द्रव्याद्या एवं उक्तेन प्रकारेण वक्ष्यमाणेन वा दर्श्यन्ते अपाया इति, तत्र संवेगो-मोक्षसुखाभिलाषः स्थैर्य पुनः अभ्युपगतापरित्यागः, ततश्च कथं
गतः पर्युषिताय, प्रत्यागत आलोच्य चातुर्मासिकक्षपक निमन्त्रयति, तेन पतद्गहे तस्य श्लेष्म निष्ठ्यूतम्, क्षुल्लको भणति- मिथ्या मे दुष्कृत यत्तुभ्यं मया श्लेष्ममल्लको न दत्तः, तत्तेनोपरित एव स्फेटयित्वा श्लेष्ममल्लके क्षितम्, एवं यावत् त्रिमासिकेन यावदेकमासिकेन निक्षिप्तम्, तत्तेन तथैव स्फेटितम्, आश्रित्य (बलात्कारं कृत्वा) लम्बनान् गृह्णामीतिकृत्वा क्षपकेन क्षुल्लको बाहौ गृहीतः, तदा तेन तस्य क्षुल्लकस्यादीनमनसो विशुद्धमानपरिणामस्य लेश्याभिर्विशुद्ध्यमानाभिस्तदावरणीयानां कर्मणांक क्षयेण केवलज्ञानं समुत्पन्नम्, तदा सा देवता भणति- कथं यूयं वन्दितव्याः? येनैवं क्रोधाभिभूतास्तिष्ठथ, तदा ते क्षपकाः संवेगमापन्ना मिथ्या मे दुष्कृतमिति, अहो बाल उपशान्तचित्तोऽस्माभिः पापकर्मभिराशातितः, एवं तेषामपि शुभाध्यवसानेन केवलज्ञानं समुत्पन्नम् । एवं (तत्) प्रसङ्गतः कथितं कथानकम, उपनयः पुनःक्रोधादिकात् अप्रशस्तभावात् दुर्गतेरपाय इति।
For Private and Personal Use Only