________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 1५९॥
द्रुमपुष्पिका, सूत्रम् नियुक्ति: ५६ क्षेत्रापायेदशारवर्गस्य कालापाये द्वैपायनस्य
भावापायेच
महुराओ अवक्कमिऊण बारवई गओत्ति । प्रकृतयोजनां पुनर्नियुक्तिकार एवं करिष्यति, किमकाण्ड एव नः प्रयासेन? कालावाए उदाहरणं पुण- कण्हपुच्छिएण भगवयाऽरिट्ठणेमिणा वागरियं- बारसहिं संवच्छरेहिं दीवायणाओ बारवईणयरीविणासो, उज्जोततराए णगरीए परंपरएण सुणिऊण दीवायणपरिव्वायओमा णगरि विणासेहामित्ति कालावधिमण्णओ गमेमित्ति उत्तरावहंगओ, सम्मं कालमाणमयाणिऊण य बारसमे चेव संवच्छरे आगओ, कुमारेहिं खलीकओ, कयणिआणो देवो उववण्णो, तओ य णगरीए अवाओ जाओत्ति, णण्णहा जिणभासियंति । भावावाए उदाहरणं खमओ- एगो खमओ चेल्लएण समं भिक्खायरियं गओ, तेण तत्थ मंडुक्कलिया मारिआ, चिल्लएण भणिअं- मंडुक्कलिआ तए मारिआ, खवगो। भणइ- रे दुट्ठ सेह! चिरमइआ चेव एसा, ते गआ, पच्छा रत्तिं आवस्सए आलोइंताण खमगेण सा मंडुक्कलिया नालोइया । ताहे चिल्लएण भणिअं- खमगा! तं मंडुक्कलियं आलोएहि, खमओ रुट्ठो तस्स चेल्लयस्स खेलमल्लयं घेत्तूण उद्धाइओ, अंसियालए खंभे आवडिओ वेगेण इंतो, मओ य जोइसिएसु उववन्नो, तओ चइत्ता दिट्ठीविसाणं कुले दिट्ठीविसो सप्पो
Oकालापाये उदाहरणं पुनः कृष्णपृष्ठेन भगवताऽरिष्टनेमिना व्याकृतं- द्वादशभिः संवत्सरेद्वैपायनाद् द्वारवतीनगरीविनाशः, उद्योततरायां नगाँ परम्परकेण श्रुत्वा । द्वैपायनपरिव्राजको। मा नगरी विनिनशमिति (विनाशयिष्यामीति) कालावधिमन्यत्र गमयामीति उत्तरापथं गतः । सम्यकालमानमज्ञात्वा च द्वादशे चैव संवत्सरे आगतः, कुमारैरुपसर्गितः, कृतनिदानो देव उत्पन्नः, ततश्च नगर्या अपायो जात इति, नान्यथा जिनभाषितमिति । भावापाये उदाहरणं क्षपकः- एकः क्षपकः शिष्येण समं भिक्षाचर्यां गतः, तेन तत्र मण्डूकिका मारिता, शिष्येण भणितं- मण्डूकिका त्वया मारिता, क्षपको भणति- रे दुष्टशैक्ष! चिरमृतैवैषा, ती गती, पवादात्रावावश्यके आलोचयतां क्षपकेण सा मण्डूकिका नालोचिता तदा शिष्येण भणितम्, क्षपक! तां मण्डूकिकामालोचय, क्षपको रुष्टस्तस्मै शिष्याय, श्लेष्ममल्लकं गृहीत्वोद्धावितः, अस्त्र्यालये स्तम्भे आपतितः वेगेनाऽऽयान्, मृतश्च ज्योतिष्केषूत्पन्नः, ततश्च्युत्वा दृष्टिविषाणां- कुले दृष्टिविषः सर्पो .
मण्डकिकाक्षपकस्य
कथानकाः
॥५९।।
For Private and Personal Use Only