SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥५८॥ भावापायेच धरणितले पडिया दिट्ठा, चिंतिअं च णेहिं- इमो सो अवायबहुलो अ(ण)त्थोत्ति । एवं दवं अवायहेउत्ति ॥ लौकिका । प्रथममध्ययन अप्याहुः- अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिग् द्रव्यं दुःखवर्धनम् ॥ १॥ अपायबहुलं पापं, ये दुमपुष्पिका, सूत्रम् १ परित्यज्य संश्रिताः । तपोवनं महासत्त्वास्ते धन्यास्ते तपस्विनः ॥ २॥ इत्यादि। एतावत्प्रकृतोपयोगि। तओ तेसिं तमवायं। नियुक्ति: ५६ पिच्छिऊण णिव्वेओ जाओ, तओ तं दारियं कस्सइ दाऊण निविण्णकामभोआ पव्वइयत्ति गाथार्थः॥ इदानी क्षेत्राद्य- क्षेत्रापाये दशारवर्गस्य पायप्रतिपादनायाह कालापाये नि०- खेतंमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । दीवायणो अकाले भावे मंइक्किआखवओ॥५६॥ द्वैपायनस्य तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपायः क्षेत्रमेव वा तत्कारणत्वादिति । तत्रोदाहरणमपक्रमणं- अपसर्पणं दशारवर्गस्य । मण्डुकिकादशारसमुदायस्य भवति 'अपरेण' अपरत इत्यर्थः, भावार्थः कथानकादवसेयः, तच्च वक्ष्यामः। द्वैपायनश्व काले द्वैपायनऋषिः, काल इत्यत्रापि कालादपाय: कालापायः काल एव वा तत्कारणत्वादिति, अत्रापि भावार्थः कथानकगम्य एव, तच्च वक्ष्यामः। भावे मंडुक्किकाक्षपक इत्यत्रापि भावादपायो भावापायः स एव वा तत्कारणत्वादिति, अत्रापि च भावार्थः कथानकादवसेयः, तच वक्ष्यामः इति गाथाक्षरार्थः ।। भावार्थ उच्यते- खित्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थ महई कहा जहा हरिवंसे । उवओगियं चेव भण्णए, कंसंमि विणिवाइए सावायं खेत्तमेयंति काऊण जरासंधरायभएण दसारवग्गो धरणीतले पतिता दृष्टा, चिन्तितं चाभ्या- अयं सोऽपायबहुलोर्थ इति । एवं द्रव्यमपायहेतुरिति। ततस्तयोस्तमपायं दृष्टा निर्वेदो जातः, ततस्तां दारिका कस्मैचिद्दत्त्वा निर्विण्णकामभोगी प्रव्रजिताविति। 0 क्षेत्रापायोदाहरणं-दशाहो हरिवंशराजानः, अत्र महती कथा, यथा हरिवंशे, औपयोगिकमेव भण्यते, कसे विनिपातिते सापार्य क्षेत्रमेतदितिकृत्वा जरासन्धराजभयेन दशाहवर्गो मथुरातोऽपक्रम्य द्वारवतीं गत इति। क्षपकस्य कथानकाः। ॥५८॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy