________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥५८॥
भावापायेच
धरणितले पडिया दिट्ठा, चिंतिअं च णेहिं- इमो सो अवायबहुलो अ(ण)त्थोत्ति । एवं दवं अवायहेउत्ति ॥ लौकिका । प्रथममध्ययन अप्याहुः- अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिग् द्रव्यं दुःखवर्धनम् ॥ १॥ अपायबहुलं पापं, ये
दुमपुष्पिका,
सूत्रम् १ परित्यज्य संश्रिताः । तपोवनं महासत्त्वास्ते धन्यास्ते तपस्विनः ॥ २॥ इत्यादि। एतावत्प्रकृतोपयोगि। तओ तेसिं तमवायं।
नियुक्ति: ५६ पिच्छिऊण णिव्वेओ जाओ, तओ तं दारियं कस्सइ दाऊण निविण्णकामभोआ पव्वइयत्ति गाथार्थः॥ इदानी क्षेत्राद्य- क्षेत्रापाये
दशारवर्गस्य पायप्रतिपादनायाह
कालापाये नि०- खेतंमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । दीवायणो अकाले भावे मंइक्किआखवओ॥५६॥
द्वैपायनस्य तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपायः क्षेत्रमेव वा तत्कारणत्वादिति । तत्रोदाहरणमपक्रमणं- अपसर्पणं दशारवर्गस्य ।
मण्डुकिकादशारसमुदायस्य भवति 'अपरेण' अपरत इत्यर्थः, भावार्थः कथानकादवसेयः, तच्च वक्ष्यामः। द्वैपायनश्व काले द्वैपायनऋषिः, काल इत्यत्रापि कालादपाय: कालापायः काल एव वा तत्कारणत्वादिति, अत्रापि भावार्थः कथानकगम्य एव, तच्च वक्ष्यामः। भावे मंडुक्किकाक्षपक इत्यत्रापि भावादपायो भावापायः स एव वा तत्कारणत्वादिति, अत्रापि च भावार्थः कथानकादवसेयः, तच वक्ष्यामः इति गाथाक्षरार्थः ।। भावार्थ उच्यते- खित्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थ महई कहा जहा हरिवंसे । उवओगियं चेव भण्णए, कंसंमि विणिवाइए सावायं खेत्तमेयंति काऊण जरासंधरायभएण दसारवग्गो
धरणीतले पतिता दृष्टा, चिन्तितं चाभ्या- अयं सोऽपायबहुलोर्थ इति । एवं द्रव्यमपायहेतुरिति। ततस्तयोस्तमपायं दृष्टा निर्वेदो जातः, ततस्तां दारिका कस्मैचिद्दत्त्वा निर्विण्णकामभोगी प्रव्रजिताविति। 0 क्षेत्रापायोदाहरणं-दशाहो हरिवंशराजानः, अत्र महती कथा, यथा हरिवंशे, औपयोगिकमेव भण्यते, कसे विनिपातिते सापार्य क्षेत्रमेतदितिकृत्वा जरासन्धराजभयेन दशाहवर्गो मथुरातोऽपक्रम्य द्वारवतीं गत इति।
क्षपकस्य कथानकाः।
॥५८॥
For Private and Personal Use Only