SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ॥१६२॥ चारकथा, पद्याचाराः। धावनं प्रति हरिद्रारक्तं वस्त्रमाचारवत् सुखेन प्रक्षालनात्, कृमिरागरक्तमनाचारवत् तद्धस्मनोऽपि रागानपगमात्, वासनं प्रति तृतीयमध्ययन कवेलुकाद्याचारवत् सुखेन पाटलाकुसुमादिभिर्वास्यमानत्वात्, वैडूर्याद्यनाचारवत् अशक्यत्वात्, शिक्षणं प्रत्याचार क्षुल्लिकावच्छुकसारिकादिसुखेन मानुषभाषासम्पादनात्, अनाचारवच्छकुन्तादि तदनुपपत्तेः, सुकरणं प्रत्याचारवत् सुवर्णादि सुखेन। नियुक्तिः तस्य तस्य कटकादे: करणात्, अनाचारवत् घण्टालोहादि तत्रान्यस्य तथाविधस्य कर्तुमशक्यत्वादिति, अविरोध १८१-१८७ प्रत्याचारवन्ति गुडदध्यादीनि रसोत्कर्षादुपभोगगुणाच्च, अनाचारवन्ति तैलक्षीरादीनि विपर्ययादिति, एवम्भूतानि द्रव्याणि यानि लोके तान्येव तस्याचारस्य तव्याव्यतिरेकाव्याचारस्य च विवक्षितत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाव्याचारं विजानीहि अवबुध्यस्वेति गाथार्थः ।। उक्तो द्रव्याचारः, साम्प्रतं भावाचारमाह नि०- दसणनाणचरित्ते तवआयारे य वीरियायारे। एसो भावायारो पंचविहो होइ नायव्यो ।। १८१।। नि०-निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी अ। उववूह थिरीकरणे वच्छल्लपभावणे अट्ठ॥१८२ ।। नि०- अइसेसइडियायरियवाइधम्मकहीखमगनेमित्ती। विजारायागणसंमयाय तित्थं पभाविति ।। १८३।। नि०-काले विणए बहमाणे उवहाणे तह य अनिण्हवणे। वंजणअत्थतदुभए अट्ठविहो नाणमायारो॥१८४ ।। नि०- पणिहाणजोगजुत्तो पंचहिं समिईहिँ तिहि य गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्वो।। १८५ ॥ नि०- बारसविहम्मिवि तवे सम्भिंतरबाहिरे कुसलदिढे । अगिलाइ अणाजीवी नायव्वोसो तवायारो ॥ १८६ ।। नि०- अणिगूहियबलविरियो परक्कमइ जो जहुत्तमाउत्तो। जुंजड़ अजहाथामं नायव्यो वीरियायारो ॥ १८७ ।। दर्शनज्ञानचारित्रादिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र। 22 ॥१६२॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy