SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२६१।। पचममध्ययन पिण्डेषणा, प्रथमोद्देशकः सूत्रम् ९-११ चतुर्थवतयतना। 108880008 दियतनामाह-'न चरेज'त्ति सूत्रम्, न चरेद्वर्षे वर्षति, भिक्षार्थं प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्याम्, सा च प्रायो गर्भमासेषुपतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोषात्, तिर्यसंपतन्तीति तिर्यक्संपाता:- पतङ्गादयस्तेषु वा सत्सु क्वचिदशनिरूपेण न चरेदिति सूत्रार्थः ॥ ८॥ नचरेज वेससामंते, बंभचेरवसाणु(ण)ए। बंभयारिस्स दंतस्स, हुन्जा तत्थ विसुत्तिआ।सूत्रम् ९॥ अणायणे चरंतस्स, संसम्गीए अभिक्खणं। हज वयाणं पीला, सामन्नंमि असंसओ। सूत्रम् १०॥ तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं । वजए वेससामंत, मुणी एगंतमस्सिए ।। सूत्रम् ११ ॥ उक्ता प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतयतनोच्यते- 'न चरेज'त्ति सूत्रम्, न चरेद्वेश्यासामन्ते न गच्छेद्गणिकागृहसमीपे, किंविशिष्ट इत्याह- ब्रह्मचर्यं वशानयने (नये) ब्रह्मचर्य- मैथुनविरतिरूपं वशमानयति- आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह-बह्मचारिणःसाधो: दान्तस्य इन्द्रिय-नोइन्द्रियदमाभ्यां भवेत् तत्र वेश्यासामन्ते विस्रोतसिका तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस (श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः ।।९।। एष सकृच्चरणदोषो वेश्यासामन्तसंगत उक्तः, साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह-'अणायणे'त्ति सूत्रम्, अनायतने-अस्थाने वेश्यासामन्तादौ चरतो गच्छतः संसर्गेण सम्बन्धेन अभीक्ष्णं पुनः पुनः, किमित्याह- भवेत् व्रतानां प्राणातिपातविरत्यादीनां पीडा. तदाक्षिप्तेचेतसो भावविराधना, श्रामण्ये च श्रमणभावे च द्रव्यतो रजोहरणादिधारणरूपे भूयो भावव्रतप्रधानहेतौ 0 ईतिरूपो हि पतङ्गादेरापात इति पूर्वेणान्वयः, यद्वा हेती तृतीयेति साधुस्वरूपाख्यानम् । X660000088888888888888 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy