________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
श्रीहारि वृत्तियुतम
सप्तममध्ययन वाक्यशुद्धिः, सूत्रम् १९-२० पुरुषादिमाश्रित्यानपनप्रतिषेधः।
13३६
निर्दिशेत, अन्ये पठन्ति-'स्तोकस्तोक'मिति, तत्र परिमितया वाचा निर्दिशेदिति सूत्रार्थः ॥ १० ॥
तहेव फरुसा भासा, गुरुभूओवघाइणी । सच्चावि सा न वत्तव्वा, जओ पावस्स आगमो ।। सूत्रम् ११।। तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहिवावि रोगित्ति, तेणं चोरत्ति नो वए ।। सूत्रम् १२ ॥ एएणऽन्नेण अद्वेणं, परो जेणुवहम्मड़। आयारभावदोसन्न, न तं भासिज पन्नवं ।। सूत्रम् १३ ।। तहेव होले गोलित्ति, साणे वा वसुलित्ति आदमए दुहए वावि, नेवं भासिज्ज पनवं ।। सूत्रम् १४ ।। अजिए पजिए वावि, अम्मो माउसिअत्ति अ। पिउस्सिए भायणिजत्ति, धूए णत्तुणिअत्ति अ।। सूत्रम् १५ ।। हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि। होले गोले वसुलित्ति, इत्थिनेवमालवे ।। सूत्रम् १६ ।। नामधिशेण णं बूआ, इत्थीगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज लविज वा ।। सूत्रम् १७ ।।
अज्जए पजए वावि, बप्पो चल्लपिउत्ति अ । माउलो भाइणिज त्ति, पुत्ते णत्तुणिअत्ति अ।। सूत्रम् १८॥ हे भो हलित्ति अन्नित्ति, भट्टे सामिअगोमि। होल गोल वसुलि त्ति, पुरिसं नेवमालवे। सूत्रम् १९।। नामधिशेण णं बूआ, पुरिसगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज लविज वा ।। सूत्रम् २० ।। 'तहेव'त्ति सूत्रम्, तथैव परुषा भाषा निष्ठुरा भावस्नेहरहिता गुरुभूतोपघातिनी महाभूतोपघातवती, यथा कश्चित्कस्यचित् । कुलपुत्रत्वेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्था तथाभावमङ्गीकृत्य न वक्तव्या, यतो यस्या । भाषायाः सकाशात् पापस्यागमः अकुशलबन्धो भवतीति सूत्रार्थः ।। ११॥ 'तहेव'त्ति सूत्रम्, तथैवेति पूर्ववत्, काणं ति भिन्नाक्षं काण इति, तथा पण्डकं नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत, अप्रीतिलज्जा
For Private and Personal Use Only