SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। २२३ ।। एतानि तच्च त्रिप्रकारं भवतीत्याह www.kobatirth.org स्वपरव्यापादकत्वात्कर्मबन्धनिमित्तत्वाद्भावशस्त्रमिति गाथार्थः । इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, नि०- किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एवं तु दव्वसत्थं भावे अस्संजमो सत्थं ।। २३१ ।। किंचित्स्वकायशस्त्रम्, यथा कृष्णा मृद् नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा किञ्चित्परकाये ति परकायशस्त्रम्, यथा पृथ्वी अप्तेजः प्रभृतीनां अप्तेजःप्रभृतयो वा पृथिव्याः, तदुभयं किञ्चिदिति किञ्चित्तदुभयशस्त्रं भवति, यथा कृष्णा मृद् उदकस्य स्पर्शरसगन्धादिभिः पाण्डुमृदश्च यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृद् उदकस्य पाण्डुमृदश्च शस्त्रं भवति, एवं (तत्) तु द्रव्यशस्त्रम्, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, भाव इति द्वारपरामर्श:, असंयमः शस्त्रं चरणस्येति गाथार्थः । एवं च परिणतायां पृथ्व्यामुच्चारादिकरणेऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः संभवी साधुधर्म इति। एष तावदागमः, अनुमानमप्यत्र विद्यते सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाङ्करोत्पत्त्युपलम्भात्, देवदत्तमांसाङ्गवत्, एवमागमोपपत्तिभ्यां व्यवस्थितं पृथिवीकायिकानां जीवत्वम्, उक्तं च- आगमश्चोपपत्तिश्च, संपूर्णं दृष्टिलक्षणम्। अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ १॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसंभवात् ॥ २ ॥ इत्यलं प्रसङ्गेन। एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातम्, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् । विशेषस्त्वभिधीयते - सात्मकं जलम्, भूमिखातस्वाभाविकसंभवात्, दर्दुरवत्। सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालकवत् । सात्मकः पवनः, अपरप्रेरिततिर्यग्निगनियमितदिग्गमनाद्, गोवत् । सचेतनास्तरवः, सर्वत्वगपहरणे मरणाद्, गर्दभवत् । वनस्पतिजीवविशेषप्रतिपादनायाह- तंजहा अग्गबीया For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चतुर्थमध्ययनं षड्जीवनिकायम्. सूत्रम् १ | षड्जीवनिकायः निर्युक्तिः २३०-२३१ द्रव्यभावभेद पृथिव्यादीनां शस्त्रम्। ।। २२३ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy