SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCHE8 षड्जीव श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२२२॥ षड़जीवनिकाय: २३०-२३१ द्रव्यभावभेदपृथिव्यादीनां शस्त्रम्। ग्राहकत्वात् त्रसकायिकानामिति । विप्रतिपत्तिनिरासार्थं पुनराह- पुढवी चित्तमंतमक्खाया 'पृथिवी' उक्तलक्षणा 'चित्तवती'ति 8 चतुर्थमध्ययन चित्तं- जीवलक्षणं तदस्या अस्तीति चित्तवती- सजीवेत्यर्थः, पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया' अत्र मात्रशब्दः निकायम्, स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्च चित्तमात्रास्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्य सूत्रम् मेकेन्द्रियाणाम्, तदभ्यधिकं द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च अनेकजीवा अनेके जीवा यस्यां नियुक्तिः साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवते' त्येवमादिवचनप्रामाण्यादिति । अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके- एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्॥१॥ अत आह-पृथक्सत्वा पृथग्भूताः सत्त्वा- आत्मानो यस्यां सा पृथक्सत्त्वा, अङ्गलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः। आह- यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुच्चारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्यत्राह- अन्यत्र शस्त्रपरिणतायाः शस्त्रपरिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः। अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्नं शस्त्रमभिधित्सुराह नि०- दव्वं सत्थग्गिविसंनेहंबिल खारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई अ।। २३० ।। द्रव्य मिति द्वारपरामर्शः, तत्र द्रव्यशस्त्रं खङ्गादि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, क्षारलवणादीनि अत्र तु क्षार:- करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशस्त्रम्, अधुना भावशस्त्रमाह- भावस्तु दुष्प्रयुक्तौ वाक्कायौ । अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्प्रयुक्त इत्यनेन द्रोहाभिमानेादिलक्षणो मनोदुष्प्रयोगो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपरुषादिवचनलक्षणः, कायदुष्प्रयोगस्तू धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवत्तिः. For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy