SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२२१ ।। चतुर्थमध्ययनं षड़जीवनिकायम्, सूत्रम् १ घजीवनिकायः स्थावरत्रसानांभेदाः। इत्याह-अध्ययनं धर्मप्रज्ञप्तिः निमित्तकारणहेतुषु सर्वासांप्रायो दर्शन मिति वचनात् हेतौ प्रथमा, अध्ययनत्वाद्-अध्यात्मानयनाच्चेतसो विशुद्ध्यापादनादित्यर्थः, एतदेव कुत इत्याह- धर्मप्रज्ञप्तेः प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः, ततो धर्मप्रज्ञप्तेः कारणाच्चेतसो विशुद्ध्यापादनं चेतसो विशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति । अन्ये तु व्याचक्षते अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति ।। शिष्यः पृच्छति-कतरा खल्वि त्यादि, सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह- इमा खल्वि त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति। तंजहा- पुढविकाइया इत्यादि, अत्र तद्यथे' त्युदाहरणोपन्यासार्थः, पृथिवी- काठिन्यादिलक्षणा प्रतीता सैव कायः- शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थिकष्ठक्, आपो-द्रवाः प्रतीता एव ता एव काय:- शरीरं येषां तेऽप्कायाः, अप्काया एव अप्कायिकाः। तेज- उष्णलक्षणं प्रतीतं तदेव काय:- शरीरं येषां ते तेजःकायाः, तेजःकाया एव तेजःकायिकाः। वायु:- चलनधर्मा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकायाः, वायुकाया एव वायुकायिकाः । वनस्पति:- लतादिरूपः प्रतीतः, स एव काय:शरीरं येषां ते वनस्पतिकायाः, वनस्पतिकाया एव वनस्पतिकायिकाः । एवं त्रसनशीलास्त्रसाः- प्रतीता एव, त्रसा:काया:शरीराणि येषां ते त्रसकायाः, त्रसकाया एव त्रसकायिकाः । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानम्, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरं तत्प्रतिपक्षत्वात्तेजस्कायिकानाम्, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानाम, तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वादनस्पतिकायिकानाम, तदनन्तरं वनस्पतेस्त्रसोपOविभक्तीनाम्। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy