________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि०
अष्टममध्ययन आचारप्रणिधि:
वृत्तियुतम्
||३५५।।
२-१२ आचारप्रणिधौ षट्काय हिंसा प्रतिषेधः।
उदाहरिष्यामि कथयिष्यामि आनुपूर्व्या परिपाट्या शृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति सूत्रार्थः॥१॥
पुढविदगअगणिमारुअ, तणरुक्खस्सबीयगा । तसा अपाणा जीवत्ति, इइ वुत्तं महेसिणा ।। सूत्रम् २ ।। तेसिं अच्छणजोएण, निचं होअव्वयं सिआ।मणसा कायवक्केणं, एवं हवइ संजए ।। सूत्रम् ३॥ पुढवि भित्तिं सिलं लेखें, नेव भिंदे न संलिहे । तिविहेण करणजोएणं, संजए सुसमाहिए। सूत्रम् ४ ।। सुद्धपुढवीं न निसीए, ससरक्खंमि अ आसणे। पमजित्तु निसीइजा, जाइत्ता जस्स उग्गहं ।। सूत्रम् ५ ।। सीओदगंन सेविजा, सिलावुलु हिमाणि । उसिणोदगं तत्तफासुअं, पडिगाहिज संजए।। सूत्रम् ६ ।। उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे। समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ।। सूत्रम् ७ ।। इंगालं अगणिं अचिं, अलायं वा सजोइ। न उंजिजा न घट्टिन्जा, नो णं निवावए मुणी ।। सूत्रम् ८॥ तालिअंटेण पत्तेण, साहाए विहुणेण वा । न वीइजऽप्पणो कार्य, बाहिरं वावि पुग्गलं ।। सूत्रम् १।। तणरुक्खं न छिदिजा, फलं मूलंच कस्सई। आमगं विविहं बीअं, मणसाविण पत्थए। सूत्रम् १०॥ गहणेसुन चिट्ठिया, बीएसु हरिएसु वा । उदगंमि तहा निचं, उत्तिंगपणगेसुवा।।सूत्रम् ११॥ तसे पाणे न हिंसिजा, वाया अदुव कम्मुणा । उवरओ सव्वभूएसु, पासेज विविहं जगं ।। सूत्रम् १२॥ तं प्रकारमाह-'पुढवि'त्ति सूत्रम्, पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो। द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा वर्धमानेन गौतमेन वेति सूत्रार्थः ।। २।। यतश्चैवमतः 'तेसिं'ति सूत्रम्, अस्य व्याख्या। तेषां पृथिव्यादीनां अक्षणयोगेन अहिंसाव्यापारेण नित्यं भवितव्यं वर्त्तितव्यं स्यात् भिक्षुणा मनसा कायेन वाक्येन एभिः
||३५५ ।।
For Private and Personal Use Only