SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ ४६॥ प्रथममध्ययन दुमपुष्पिका, सूत्रम् नियुक्ति: ४७ बाहातप:प्रतिपादनम्। वीरासनादिभेदाच्चित्र इति, उक्तं च- वीरासण उक्कुडुगासणाइ लोआइओय विष्णेओ। कायकिलेसो संसारवासनिव्वेअहेउत्ति॥१॥ वीरासणाइसु गुणा कायनिरोहो दया अजीवेसु । परलोअमई अतहा बहुमाणो चेव अन्नेसिं ॥२॥णिस्संगया य पच्छापुरकम्मविवजणं । चलोअगुणा । दुक्खसहत्तं नरगादिभावणाए य निव्वेओ॥३॥तथाऽन्यैरप्युक्तं- पश्चात्कर्म पुर कर्मे (मई) र्यापथपरिग्रहः । दोषा ोते परित्यक्ताः, शिरोलोचं प्रकुर्वता ॥१॥ इत्यादि । गतः कायक्लेश: साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्विधेति, उक्तं च-इंदिअकसायजोए पडुच्च संलीणया मुणेयव्वा । तहय विवित्ता चरिआ पण्णत्ता वीअरागेहिं॥ १॥ तत्र श्रोत्रादिभिरिन्द्रियैः ।। शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च- सद्देसु अ भद्दयपावएसु सोअविसयमुवगएसु। तुट्टेण व रुट्टेण व समणेण सया ण होअव्वं ॥१॥एवं शेषेन्द्रियेष्वपि वक्तव्यम्, यथा- रूवेसु अभद्गपावएसु इत्यादि । उक्तेन्द्रियसँल्लीनता, अधुना। कषायसंलीनता-सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च- उदयस्सेव निरोहो उदयं पत्ताण वाऽफलीकरणं । जं. इत्थ कसायाणं कसायसंलीनता एसा ॥१॥ इत्यादि । उक्ता कषायसंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तं च-अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाण। कज्जम्मि या विहिगमण जोए संलीणया भणिआ॥१॥ इत्यादि । उक्ता योगसंलीनता, अधुना विविक्तचर्या, सा पुनरियं- आरामुजाणादिसु 0वीरासनमुत्कटुकासनं च लोचादिकश्व विज्ञेयः । कायक्लेश: संसारवासनिर्वेदहेतुरिति ।। १ ।। वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमति तथा बहुमानश्चैवान्येषाम् ।। २।। निस्संगता च पश्चात्पूर्वकर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नरकादिभावनया च निर्वेदः ।। ३ ।। ॐ इन्द्रियकषाययोगान् प्रतीत्य सलीनता मुणितव्या । तथा च विविक्ता चर्या प्रज्ञप्ता वीतरागैः।। १।। 0 शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् ।। १00रूपेषु च भद्रकपापकेषु । उदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणम् । यदत्र कषायाणां कषायसलीनतैषा ॥१॥0 अप्रशस्तानां निरोधो योगानामुदीरणं च कुशलानाम् । कार्ये च विधिगमनं योगे संलीनता भणिता ॥१॥ 0 आरामोद्यानादिषु - ॥ ४६॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy