SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥४७॥ थीपसुपंडगविवज्जिएसु जं ठाणं । फलगादीण य गहणं तह भणियं एसणिज्जाणं॥ १॥गता विविक्तचर्या, उक्ता संलीनता। बज्झो । तवो होही इति एतदनशनादि बाहां तपो भवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाहामित्युच्यते विपरीतग्राहेण वा कुतीर्थिकैरपि क्रियत इतिकृत्वा इति गाथार्थः ।। उक्तं बाह्य तपः, इदानीमाभ्यन्तरमुच्यते । तच्च प्रायश्चित्तादिभेदमिति, आह । नियुक्ति: ४८ प्रथममध्ययन दुमपुष्पिका, सूत्रम् अभ्यन्तर प्रतिपादनम्। नि०-पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ। झाणं उस्सग्गोऽवि अ अन्भिंतरओ तवो होइ।। ४८॥ तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चित्तं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च-पावं छिंदइ जम्हा : स्त्रीपशुपण्डकविवर्जितेषु यत्स्थानम् । फलकादीनां च ग्रहणं तथा भणितमेषणीयानाम्॥१॥ ॐ तत्थ आलोयणा नाम अवस्सकरणिजेसु भिक्खायरियाइएसु जइवि अवराहो नस्थि तहावि अणालोइए अविणओ भवइत्ति काऊण अवस्सं आलोएतव्वं, तो जइ किंचि अणेसणाइअवराहं सरेजा, सो वा आयरिओ किंचि सारेजा, तम्हा आलोएयव्वं, आलोयणंति वा पगासकरणति वा अक्खणंति वा विसोहित्ति वा एगहा। इदाथि पडिकमणं, तं च मिच्छामिदुकडसहुत्तं भवइ, तंजहाकोइ साहू भिक्खायरियाए गच्छन्तो कहापमत्तो इरियं न सोहेइ, न य तंमि समए किंचि पाणविराहणं कयं, ताहे सो मिच्छादुक्कडेणेव सुज्झइ, एवं सेससमितीसुवि गुत्तीसु, जत्थ असमितित्तण कयणय महन्तो अवराहो भवे मिच्छादुक्कडेणेव सुद्धी भवतित्तितदुभयं नाम जत्थ आलोयणं पडिकमणं एगिदियाणं जीवाणं संघट्टपरितावणादिषु कएसु आउत्तस्स भवन्ति। विवेगो नाम परिहावणं, तं च आहारोवहिसेजासणाणसंसत्ताण उग्गमादीसु य कारणेसु असुद्धाणं भवइ । इदाणिं काउस्सग्गे, सो यह काउस्सग्गोत्ति वा विउस्सगोत्ति वा एगट्ठा, सो य काउस्सगो इमेहिं किजइ तंजहा- णावानईसतारे गमणागमणसुमिणदसणआवस्सगादिसु कारणेसु बहुविहो भवइ। इदाणिं तवो, सो पंचराइंदियाणि आदिकाऊण बहवियप्पो भवइत्ति। तथा छेदो नाम जस्स कस्सविह साहणो तहारूवं अवराहणाऊण परियाओ छिनइ, तंजहाअहोरत्तं वा पक्खं वा मासं वा संवच्छरं वा, एवमादिच्छेदो भवति । मूले नाम सो चेव से परियाओ मूलतो छिज्जइ। अणवठ्ठप्पो नाम सबच्छेदपत्तो किंचि कालं करेऊण तवं तत्तो पुणोवि दिक्खा कजइ । पारंचो नाम खेत्तातो देसतो वा निच्छुभइ । छेदअणवट्ठमूलपारंचियाणि देसं कालं संजमविराहणं पुरिसं पडुच दिज्जतित्ति पच्छित्तं गतं पापं छिनत्ति यस्मात् . ॥४७ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy