SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shes kailassagarsun Gyanmandir श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ॥३१६॥ षष्ठमध्ययन महाचारकथा, सूत्रम् ४०-४५ वनस्पति प्रसकाय समारम्भ वर्जनविधिः। परिहरन्नाह-'जंपि'त्ति सूत्रम्, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनम्, अमीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते । वातमुदीरयन्ति अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः ॥ ३८॥ यत एवं सुसाधुवर्जितोऽनिलसमारम्भः, तम्ह त्ति सूत्रम्, व्याख्या पूर्ववत् ।। ३९॥ उक्तो दशमस्थानविधिः, इदानीमेकादशमाश्रित्य उच्यते इति वणस्सईन हिंसंति, मणसा वयसा कायसा। तिविहेण करणजोएणं, संजया सुसमाहिआ।। सूत्रम् ४० ॥ वणस्सई विहिंसंतो, हिंसई अतयस्सिए । तसे अविविहे पाणे, चक्खुसे अ अचक्खुसे।। सूत्रम् ४१ ।। तम्हा एअंविआणित्ता, दोसं दुग्गइववणं । वणस्सइसमारंभं, जावजीवाइ वज्जए।। सूत्रम् ४२ ।। तसकायं न हिंसंति, मणसा वयसा कायसा। तिविहेण करणजोएणं, संजया सुसमाहिआ।। सूत्रम् ४३ ।। तसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अविविहे पाणे, चक्खुसे अअचक्खुसे ।। सूत्रम् ४४ ।। तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं । तसकायसमारंभ, जावजीवाइ वजए ।। सूत्रम् ४५ ।। वणस्सइ इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयम्, ततश्चैकादशस्थानविधिरप्युक्त एव ।। ४०-४१-४२।। साम्प्रतं द्वादशस्थानविधिरुच्यते-'तसकायं ति सूत्रम्, त्रसकाय द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन- तदहितचिन्तनादिना त्रिविधेन करणयोगेन मन:प्रभृतिभिः करणादिना प्रकारेण संयताः साधवः सुसमाहिताः उद्युक्ता इति सूत्रार्थः ।। ४३॥ तत्रैव हिंसादोषमाह-'तसकाय'ति सूत्रम्, त्रसकायं विहिंसन् आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान् त्रसान् विविधांश्च प्राणिन:- तदन्यद्वीन्द्रियादीन्, चशब्दात्स्थावरांश्च पृथिव्यादीन्, चाक्षुषानचाक्षुषांश्च ॥३१६॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy