________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीदशवैकालिक
षष्ठमध्ययन महाचारकथा,
श्रीहारि०
सूत्रमा ३६-३०
वृत्तियुतम् ॥३१५॥
तजस्काय
समाराम
वर्जनविधिः।
प्राच्या प्रतीच्यां वापि पूर्वायां पश्चिमायां चेत्यर्थः, ऊर्ध्वमनुदिक्ष्वपि, ‘सुपां सुपो भवन्ती'ति सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, अधो दक्षिणतश्चापि दहति दाहां भस्मीकरोत्युत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति सूत्रार्थः ॥ ३३ ॥ यतश्चैवमतो 'भूआण'त्ति सूत्रम्, भूतानां स्थावरादीनामेष आघात आघातहेतुत्वादाघातः हव्यवाहः अग्निः न संशय इत्येवमेवैतद् आघात एवेति भावः, येनैवं तेन तं' हव्यवाहं प्रदीपप्रतापनार्थं आलोकशीतापनोदार्थम् । संयताः साधवः किञ्चित् संघटनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः ॥ ३४॥ यस्मादेवं तम्ह त्ति सूत्रम्, व्याख्या पूर्ववत् ।। ३५॥
अणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावजबहुलं चेअं, नेअंताईहि सेविअं। सूत्रम् ३६।। तालिअंटेण पत्तेण, साहाविहुअणेण वा। न ते वीइउमिच्छंति, वेआवेऊण वा परं ।। सूत्रम् ३७ ।। जंपि वर्थ व पायं वा, कंबल पायपुंछणं । न ते वायमुईरति, जयं परिहरंति अ॥ सूत्रम् ३८॥ तम्हा एअंविआणित्ता, दोसं दुग्गइवहणं । वाउकायसमारंभं, जावजीवाइ वजए। सूत्रम् ३९।। उक्तो नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह-'अणिलस्स'त्ति, अनिलस्य वायोः समारम्भंतालवृन्तादिभिः करणं बद्धाः तीर्थकरा मन्यन्ते जानन्ति ताटशंजाततेज:समारम्भसदृशम्। सावद्यबहलं पापयिष्ठं चैतमितिकत्वा सर्वकालमेव नैनं त्रातृभिः सुसाधुभिः सेवितं आचरितं मन्यन्ते बुद्धा एवेति सूत्रार्थः ॥३६॥ एतदेव स्पष्टयति-तालियंटेण त्ति सूत्रम्, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायाम्, न ते साधवो वीजितुमिच्छन्त्यात्मानमात्मना, नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति सूत्रार्थः ॥३७॥ उपकरणात्तद्विराधनेत्येतदपि
©नव पूर्वा वादी' अदिदादौ स्वसुपि वा पूर्वादयो नव सर्वादिरिति शाकटायनसूत्ररहस्यान्नापप्रयोगशङ्का ।
॥३१५।।
For Private and Personal Use Only