SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir महाचारकथा, श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३१४॥ ३२-३५ समारम्भ वर्जनविधिः। संयताःसाधवः सुसमाहिता उद्युक्ता इति सूत्रार्थः ॥२६॥अत्रैव हिंसादोषमाह-'पुढवि'त्ति सूत्रम्, पृथिवीकार्य हिंसन्नालेखनादिना । षष्ठमध्ययन प्रकारेण हिनस्त्येव तुरवधारणार्थो व्यापादयत्येव, तदाश्रितान् पृथिवीश्रितान् त्रसांश्च विविधान् प्राणिनो द्वीन्द्रियादीन् । चशब्दात्स्थावरांश्चाप्कायादीन् चाक्षुषांश्वाचाक्षुषांश्च चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ।। २७॥ यस्मादेवं तम्ह'त्ति सूत्रम्, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं पृथिवीकायसमारंभमालेखनादि यावज्जीवं यावज्जीवमेव । वर्जयेदिति सूत्रार्थः ।। २८ ।। उक्त: सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यते-आउकायं ति सूत्रम्, सूत्रत्रयमप्कायाभिलापेन नेयम्, ततश्चायमप्युक्त एव ।। २९-३०-३१॥ जायतेअंन इच्छंति, पावगं जलइत्तए। तिक्खमन्नयरं सत्थं, सव्वओऽविदुरासयं ।। सूत्रम् ३२ ।। पाईणं पडिणं वावि, उई अणुदिसामवि । अहे दाहिणओवावि, दहे उत्तरओवि अ॥ सूत्रम ३३ ।। भूआणमेसमाघाओ, हव्ववाहो न संसओ। तं पईवपयावट्ठा, संजया किंचि नारभे ।। सूत्रम् ३४ ।। तम्हा एअंविआणित्ता, दोसं दुग्गइवणं । तेउकायसमारंभ, जावजीवाइ वजए।। सूत्रम् ३५ ।। साम्प्रतं नवमस्थानविधिमाह-'जायतेअति सूत्रम्, जाततेजा- अग्निः, तं जाततेजसं नेच्छन्ति मनःप्रभृतिभिरपि पापर्क पाप एव पापकस्तम्, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह- ज्वालयितुं उत्पादयितुं वृद्धिं वा नेतुम्, किंविशिष्टमित्याह- तीक्ष्णं छेदकरणात्मकं अन्यतरच्छस्त्रं सर्वशस्त्रम्, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रयणीयमिति सूत्रार्थः ।। ३२।। एतदेव स्पष्टयन्नाह-'पाईणं'ति सूत्रम्, 0वाचा कायेन चेच्छादर्शकचेष्टानिरोधात् । For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy