SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1 श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। २३६ ।। www.kobatirth.org दव्वओ अदिण्णादाणं णो भावओ, हरामीति अब्भुज्जयस्स तदसंपत्तीए भावओ नो दव्वओ, एवं चेव संपत्तीए दव्व ओवि भावओवि, चरिमभंगो पुण सुन्नो । अहावरे चउत्थे भंते! महत्वए मेहुणाओ वेरमणं, सव्वं भंते! मेहुणं पच्चक्खामि, से दिव्यं वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविज्जा नेवऽन्नेहिं मेहुणं सेवाविज्जा मेहुणं सेवंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । चउत्थे भंते! महव्वए उवडिओमि सव्वाओ मेहुणाओ वेरमणं ४ ।। सूत्रम् ६ ।। उक्तं तृतीयं महाव्रतम्, इदानीं चतुर्थमाह- अहावरे इत्यादि, अथापरस्मिंश्चतुर्थे भदन्त ! महाव्रते मैथुनाद्विरमणम्, सर्वं भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा- दैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, देवीनामिदं दैवम्, अप्सरोऽमरसंबन्धीत भावः, एतच्च रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि- निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि तु रूपसहगतानि, एवं मानुषं तैर्यग्योनं च वेदितव्यमिति, णेव सयं मेहुणं सेविज्जा नैव स्वयं मैथुनं सेवे, नैवान्यैमैथुनं सेवयामि, मैथुनं सेवमानानप्यन्यान्न समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयं मैथुनं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च द्रव्यतो दिव्यादौ क्षेत्रतस्त्रिषु लोकेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् । दोसेणमिमीए वयं भंजेमित्ति दोसुब्भवं, रागेण होड़। द्रव्यादिचतुर्भङ्गी ॐ द्रव्यतोऽदत्तादानं न भावतः हरामीत्यभ्युद्यतस्य तदसंपत्तौ भावतो नो द्रव्यतः एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि चरमभङ्गः पुनः शून्यः । ९ द्वेषेणास्या व्रतं भजामि इति द्वेषोद्भवम्, रागेण भवति । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चतुर्थमध्ययनं षड्जीव निकायम्, सूत्रम् ६ चारित्रधर्मे पञ्चमहाव्रत स्वरूपम् । ।। २३६ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy