________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
चतुर्थमध्ययनं षड़जीव
श्रीहारि०
निकायम,
वृत्तियुतम् ॥२३७॥
सूत्रम् चारित्रधर्म
पमहाव्रत
स्वरूपम्
त्वियं-"दव्वओ णामेगे मेहुणे णो भावओ १ भावओ णामेगे णो दव्वओ २ एगे दव्वओऽवि भावओऽवि ३ एगे णो दव्वओ णो भावओ ४, तत्थ अरत्तदुट्ठाए इत्थियाए बला परिभुंजमाणीए दव्वओ मेहुणं णो भावओ मेहुणसण्णापरिणयस्स तदसंपत्तीए भावओ णो दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चरमभंगो पुण सुन्नो।। ___ अहावरे पंचमे भंते! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते! परिग्गहं पचक्खामि, से अप्पं वा बहुं वा अणुंवाथूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिणिहजा नेवऽन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिण्हतेऽवि अन्ने न समणुजाणिज्जा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पंचमे भंते! महव्वए उवट्ठिओमि सव्वाओ परिग्गहाओवेरमणं ५।। सूत्रम् ७॥
उक्तं चतुर्थं महाव्रतम्, साम्प्रतं पञ्चममाह- अहावरे इत्यादि, अथापरस्मिन् पञ्चमे भदन्त! महाव्रते परिग्रहाद्विरमणम्, सर्वं भदन्त! परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा- अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव, नैव स्वयं परिग्रहं परिगृह्णामि नैवान्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयंपरिग्रहश्चतर्विधः, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येषु क्षेत्रतो लोके कालतो रात्र्यादी भावतो रागद्वेषाभ्याम्, अन्यद्वेषे परिग्रहोपपत्तेः । द्रव्यादिचतुर्भङ्गी पुनरियं-दव्वओ नामेगे परिग्गहे णो भावओ१ भावओ णामेगे
द्रव्यतो नामैक मैथुनं न भावतः १ भावतो नामैक न द्रव्यतः २ एक द्रव्यतोऽपि भावतोऽपि ३ एक न द्रव्यतो न भावतः ४ । तत्र अरक्तद्विष्टायाः स्त्रिया बलात् परिभुज्यमानाया द्रव्यतो मैथुनं न भावतः, मैथुनसंज्ञापरिणतस्य तदसंपत्तौ भावतो न द्रव्यतः, एवमेव संपत्तौ द्रव्यतोऽपि भावतो, चरमभङ्ग पुनः शून्यः। द्रव्यतो नामैकः परिग्रहो नो भावतः १ भावतो नामैको
॥२३७ ।।
For Private and Personal Use Only