________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। २३८ ।।
www.kobatirth.org
णो दव्वओ २ एगे दव्वओऽवि भावओऽवि ३ एगे णो दव्वओ णो भावओ ४ । तत्थ अरत्तदुट्ठस्स धम्मोवगरणं दव्वओ परिग्गहो णो भावओ, मुच्छियस्स तदसंपत्तीए भावओ ण दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चरमभंगो उण सुन्नो ।
अहावरे छट्ठे भंते! वए राईभोयणाओ वेरमणं, सव्वं भंते! राईभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुजेखा नेवन्नेहिं राई भुंजाविजा राई भुंजतेऽवि अन्ने न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्टे भंते! वए उवट्ठिओमि सव्वाओ राईभोयणाओ वेरमणं ६ ।। सूत्रम् ८ ।।
इच्चेयाई पंच महव्वयाई राइभोयणवेरमणछट्ठाई अत्तहियट्टयाए उवसंपजित्ता णं विहरामि ।। सूत्रम् ९ ।।
उक्तं पञ्चमं महाव्रतम्, अधुना षष्ठं व्रतमाह- अहावरे इत्यादि, अथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणम्, सर्व भदन्त! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा, अश्यत इत्यशनं- ओदनादि, पीयत इति पानं मृद्वीकापानादि खाद्यत इति खाद्यं खर्जूरादि स्वाद्यत इति स्वाद्यं ताम्बूलादि, णेव सयं राई भुंजेज्जा नैव स्वयं रात्रौ भुञ्जे नैवान्यै रात्रौ भोजयामि रात्रौ भुञ्जानानप्यन्यान्नैव समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयं- रात्रिभोजनं चतुर्विधम्, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतस्त्वशनादौ क्षेत्रतोऽर्धतृतीयेषु नो द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ एको नो द्रव्यतो नो भावतः ४ । तत्रारक्तद्विष्टस्य धर्मोपकरणं द्रव्यतः परिग्रहो नो भावतः मूर्च्छितस्य तदसंपत्ती भावतो नो द्रव्यतः, एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीव
निकायम्, सूत्रम्
2-9 चारित्रधर्मे
पञ्चमहाव्रत
स्वरूपम् ।
।। २३८ ।।