SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीदश सूत्रम् श्रीहारि० वृत्तियुतम् ।।८२॥ पृच्छा य पंडियए साहवे चरणजुत्ते । मा मयलेवविलित्ता पारत्तहियं ण याणिहिह॥१॥उदाहरणदेशता पुनरस्याभिहितैकदेश एव प्रष्टुम्रहात् । प्रथममध्ययन तेनैव चोपसंहारादिति । एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छाद्वारम्, अधुनैतत्प्रतिबद्धां द्रव्यानुयोगवक्तव्यता द्रुमपुष्पिका, मपास्य गाथोपन्यासानुलोमतो निश्रावचनमभिधातुकाम आह- निश्रावचने निरूप्ये गौतमस्वाम्युदाहरणमिति । एत्थ। नियुक्ति: ७९ गागलिमादी जहा पव्वइया तावसा य एवं जहा वइरसामिउप्पत्तीए आवस्सए तहा ताव नेयं जाव गोयमसामिस्स किल । निश्राद्वारम्। अधिई जाया। तत्थ भगवया भण्णइ-चिरसंसट्ठोऽसि मे गोयमा! चिरपरिचितोऽसि मे गोयमा! चिरभाविओऽसि मे गोयमा! तं मा अधिई करेहि, अंते दोन्निवि तुल्ला भविस्सामो, अन्ने य तन्निस्साए अणुसासिया दुमपत्तए अज्झयणित्ति । एवं जे असहणा विणेया ते अन्ने मद्दवसंपन्ने णिस्सं काऊण तहाऽणुसासियव्वा उवाएण जहा सम्म पडिवखंति। उदाहरणदेशता त्वस्य देशेन-प्रदर्शितलेशत एव तथानुशासनाद् । एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छानिश्रावचनद्वारद्वयम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते- तत्रेदं गाथादलं-‘णाहियवाई'मित्यादि, नास्तिकवादिनं चार्वाकं पृच्छेज्जीवास्तित्वमनिच्छन्तं सन्तमिति गाथार्थः।। किं पुच्छेत? नि०-केणंति नत्थि आया जेण परोक्खात्ति तव कुविन्नाणं। होइ परोक्खं तम्हा नस्थिति निसेहए कोण? ॥ ७९ ॥ केनेति केन हेतुना?, नास्त्यात्मा न विद्यते जीव इति पृच्छेत्, स चेद् ब्रूयात् येन परोक्ष इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः, पण्डितान् साधून चरणयुक्तान् । मा मदलेपविलिप्ताः पारत्रिकहितं न ज्ञासिष्ट ॥१॥0 अत्र गाङ्गल्यादयो यथा प्रव्रजितास्तापसाश्च, एवं यथा वज्रस्वाम्युत्पत्तावावश्यके 8 तथा तावज्ज्ञेयं यावद् गौतमस्वामिनः किलाधृतिर्जाता । तत्र भगवता भण्यते-चिरसंसृष्टोऽसि मम गौतम! चिरपरिचितोऽसि मम गौतम! चिरभावितोऽसि मे गौतम! तन्माऽधृति कार्षीः, अन्ते द्वावपि तुल्यौ भविष्यावः, अन्ये च तन्निश्रयाऽनुशासिता गुमपत्रकेऽध्ययन इति । एवं येऽसहनाविनेयास्तेऽन्यान् माईवसंपन्नान् निश्रीकृत्य तथाऽनुशासितव्या उपायेन यथा सम्यक् प्रतिपद्यन्ते। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy