________________
Shri Mahavir Jan Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ८१॥
पुच्छा
कोणिकगोतमस्वाम्य दाहरणमा
जीवसाधनाद् भावनीयेति । गतमुपालम्भद्वारम्, अधुना शेषद्वारद्वयं व्याचिख्यासुराह
प्रथममध्ययन नि०- पुच्छाए कोणिओखलु निस्सावयणमि गोयमस्सामी । नाहियवाई पुच्छे जीवत्थित्तं अणिच्छतं ।। ७८ ।।
दुमपुष्पिका,
सूत्रम् पृच्छायां प्रश्न इत्यर्थः, कोणिकः श्रेणिकपुत्रः खलूदाहरणम् । जहा तेण सामी पुच्छिओ- चक्कवट्टिणो अपरिचत्तकाम
निऍक्तिः ७८ भोगा कालमासे कालं किच्चा कहिं उववजंति?, सामिणा भणियं- अहे सत्तमीए चक्कवट्टीणो उववजंति, ताहे भणइ-अहं।
निश्राद्वारे कत्थ उववज्जिस्सामि?, सामिणा भणियं-तुमं छट्ठीपुढवीए, सो भणइ- अहं सत्तमीए किं न उववजिस्सामि?, सामिणा भणियं-सत्तमीए चक्ववट्टिणो उववजंति, ताहे सोभणइ- अहं किं न होमि चक्कवट्टी? ममवि चउरासी दन्तिसयसहस्साणि, सामिणा भणियं- तव रयणाणि निहीओ य णत्थि, ताहे सो कित्तिमाई रयणाई करित्ता ओवतिउमारद्धो, तिमिसगुहाए। पविसिउं पवत्तो, भणिओ य किरिमालएणं- वोलीणा चक्कवट्टिणो बारसवि, विणस्सिहिसि तुमं, वारिजंतो वि ण ठाई, पच्छा कयमालएण आहओ, मओ य छट्टि पुढविंगओ, एयं लोइयं । एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्टाणि हेऊ य. पुच्छियव्वा, पुच्छित्ता य सक्कणिज्जाणि समायरियव्वाणि, असक्कणिज्जाणि परिहरियव्वाणि, भणियं च-पुच्छह पुच्छावेह।
0 यथा तेन स्वामी पृष्टः- चक्रवर्त्तिनोऽपरित्यक्तकामभोगाः कालमासे कालं कृत्वा कोत्पद्यन्ते?, स्वामिना भणितं- अधःसप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा भणति- अहं क्वोत्पत्स्ये?, स्वामिना भणितं- त्वं षष्ट्यां पृथिव्याम्, स भणति- अहं सप्तम्यां किं नोत्पत्स्ये? स्वामिना भणित- सप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा स भणति- अहं किं चक्रवर्ती न भवामि ममापि चतुरशीतिर्दन्तिशतसहस्राणि, स्वामिना भणितं- तव रत्नानि निधयश्च न सन्ति, तदा स कृत्रिमाणि रत्नानि कृत्वाऽवपतितुं
॥८१॥ (जेतुं) आरब्धः, तमिसागुहायां प्रवेष्टुं प्रवृत्तः, भणितश्च किरिमालकेन-व्यतिक्रान्ता द्वादशापि चक्रवर्तिनः, विनचसि त्वम्, वार्यमाणोऽपिन तिष्ठति, पश्चात्कृतमालकेनाहतः, मृतश्व षष्ठी पृथ्वीं गतः। एतल्लौकिकमेवं लोकोत्तरेऽपि बहुश्रुता आचार्याः प्रष्टव्या अर्थान् हेतूश्च, पृष्ट्वा च शकनीयान्याचरितव्यानि अशकनीयानि परिहर्त्तव्यानि, भणितं च पृच्छथ पृच्छयथ
For Private and Personal Use Only