________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 11८०॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् १ नियुक्तिः ७७ उपालम्भद्वारम्।
संथारोवगया पसुत्ता, इयरीए वि परमसंवेगगयाए केवलनाणं समुप्पन्नं, परमंच अंधयारं वट्टइ, सप्पो य तेणंतरेण आगच्छइ, पव्वत्तिणीए य हत्थो लंबमाणो तीए उप्पाडिओ, पडिबुद्धा य अजचंदणा, पुच्छिया-किमेय?, सा भणइ-दीहजाइओ, कहं तुमं जाणसि? किं कोई अतिसओ? आमंति, पडिवाइ अप्पडिवाइत्ति पुच्छिया सा भणइ- अप्पडिवाइत्ति, तओ खामिया । लोगलोगुत्तरसाहरणमेयं । एवं पमायतो सीसोउवालंभेयव्वोत्ति । उदाहरणदेशता पूर्ववद्योजनीयेति । एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातमुपालम्भद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते- नास्तिकवाद्यपि चार्वाकोऽपि जीवनास्तित्वप्रतिपादक इत्यर्थः, एवं वक्तव्यः अभिधातव्यः- नास्ति न विद्यते, कः? प्रकरणाजीव इति, एवंभूतं कुविज्ञानं जीवसत्ताप्रतिषेधावभासीत्यर्थः, आत्माऽभावे सति न युक्तम्, आत्मधर्मत्वाद् ज्ञानस्येति भावना, भूतधर्मता पुनरस्य धर्म्यननुरूपत्वादेव न युक्ता, तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्पद्वारेण तिरस्कर्त्तव्येति गाथार्थः।। अमुमेवार्थ समर्थयन्नाह
नि०- अथित्ति जा वियक्ता अहवा नस्थित्ति जं कुविन्नाणं । अचंताभावे पोग्गलस्स एवं चिअन जुत्तं ।। ७७ ।। अस्ति जीव इति एवंभूता या वितर्काऽथवा नास्ति न विद्यत इति एवंभूतं यत्कुविज्ञानं लोकोत्तरापकारि अत्यन्ताभावे पुद्गलस्य जीवस्य इदमेव न युक्तं इदमेवान्याय्यम्, भावना पूर्ववदिति गाथार्थः ॥ उदाहरणदेशता नास्तिकस्य, परलोकादिप्रतिषेधवादिनो :
संस्तारोपगता प्रसुप्ता, इतरस्या अपि परमसंवेगगतायाः केवलज्ञानं समुत्पन्नम्, परमं चान्धकारं वर्त्तते । सर्पश्च तेनान्तरेण (मार्गेण मध्येन वा) आगच्छति, प्रवर्त्तिन्याश्च हस्तो लम्बमानस्तयोत्पाटितः, प्रतिबुद्धा चार्यचन्दना, पृष्टा किमेतत्?, सा भणति- दीर्घजातीयः, कथं त्वं जानासि? किं कश्चिदतिशयः? ओमिति, प्रतिपात्यप्रतिपाती वेति पृष्टा सा भणति-अप्रतिपातीति, ततः क्षामिता। लोकलोकोत्तरसाधारणमेतत्, एवं प्रमाद्यन् शिष्य उपालम्भनीय इति । 0 ०र्थमुपसंहरनाह. (प्र०)।
॥८०
For Private and Personal Use Only