SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥२५॥ अध्ययन अध्ययन नि०- पढमज्झयणं दुमपुफियंति चत्तारि तस्स दाराई। वण्णेउवकमाई धम्मपसंसाइ अहिगारो ।। २६ ।। प्रथममध्ययन प्रथमाध्ययनं द्रुमपुष्पिकेति, अस्य नामनिष्पन्ननिक्षेपावसर एव शब्दार्थं वक्ष्यामः, चत्वारि तस्य द्वाराणि अनुयोगद्वाराणि, द्रुमपुष्पिका, नियुक्ति: २६ किं?- वर्णयित्वोपक्रमादीनीति, किं?- धर्मप्रशंसयाऽधिकारो वाच्य इति गाथार्थः।। तथा निक्षेपः, स च त्रिविधः, तद्यथाओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघः- सामान्यं श्रुताभिधानम्, तथा चाह नियुक्तिकारः शब्दस्यौधादि निक्षेपाः। नि०-ओहो जं सामन्नं सुआभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आय ज्झवणा य पत्तेअं॥२७ ।। नियुक्ति:२७ ओघो यत्सामान्यं श्रुताभिधानं श्रुतनाम चतुर्विधं तच, कथं?- अध्ययनमक्षीणमायःक्षपणा च इदं च प्रत्येकं पृथक् पृथक् ।। किं? शब्दस्यौ घादि। नि०-नामाइ चउतभेयं वण्णेऊणंसुआणुसारेणं । दद्मप्फिअ आओजा चउसुंपिकमेण भावेसं॥२८॥ निक्षेपाः नामादिचतुर्भेदं वर्णयित्वा, तद्यथा-नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनं चेति, एवमक्षीणादीनामपिन्यासः नियुक्तिः कर्त्तव्यः, श्रुतानुसारेण अनुयोगद्वाराख्यसूत्रानुसारेण, किं?- द्रुमपुष्पिका आयोज्या प्रकृताध्ययनं सम्बन्धनीयम्, चतुर्ध्वप्यध्ययनादिषु क्रमेण भावेष्विति गाथार्थः ।। साम्प्रतं भावाध्ययनादिशब्दार्थं प्रतिपादयन्नाह निक्षेपः। नि०- अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं । अणुवचओ अनवाणं तम्हा अज्झयणमिच्छति ।।२९।। नि०- अहिगम्मति व अत्था इमेण अहिगं च नयणमिच्छति । अहिगं च साहु गच्छइ तम्हा अज्झयणमिच्छंति ॥३०॥ नि०-जह दीवा दीवसयं पड़प्पई सो अदिप्पई दीवो । दीवसमा आयरिया दिप्पंति परं च दीवंति ।। ३१ ।। नि०- नाणस्स दंसणस्सऽवि चरणस्स य जेण आगमो होई। सो होइ भावआओ आओ लाहो त्ति निद्दिट्टो ।। ३२।। २८-३३ भावाध्ययन ॥ २५॥ 1888888888 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy