SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३४२॥ सूत्रम् ३६-३० संखडीमधिकृत्य वाग्विधिः। आम्राः, अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणम्, एतेन पक्वार्थ उक्तः, तथा सप्तममध्ययन बहनिर्वर्तितफलाः बहूनि निर्वर्त्तितानि- बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदे बहसंभूताः बहुनि वाक्यशुद्धिः, संभूतानि- पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा । पुनर्वदेत्, भूतानि रूपाणि- अबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति सूत्रार्थः॥ ३३॥ तहेव त्ति सूत्रम्, तथा ओषधयः शाल्यादिलक्षणाः, पक्का इति, तथा नीलाश्छवय इति वा वल्लचवलकादिफललक्षणाः, तथा लवनवत्यो लवनयोग्याः भर्जनवत्य इति भर्जनयोग्याः, तथा पृथुकभक्ष्या इति पथकभक्षणयोग्याः, नो वदेदिति सर्वत्राभिसंबध्यते, पृथुका अर्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्रार्थः ।। ३४॥प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह- रूढ त्ति सूत्रम्, रूढाः प्रादुर्भूताः बहुसंभूता निष्पन्नप्रायाः स्थिरा निष्पन्नाः उत्सृता इति उपघातेभ्यो निर्गता इति वा, तथा गर्भिता अनिर्गतशीर्षकाः प्रसूता निर्गतशीर्षकाः संसाराः संजाततन्दुलादिसारा इत्येवमालपेत्, पक्काद्यर्थयोजना स्वधिया कार्येति सूत्रार्थः ।। ३५ ।। तहेव संखर्डिनचा, किचंकजंति नो वए। तेणगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा।सूत्रम् ३६।। संखडि संखडि बूआ, पणिअट्टत्ति तेणगं । बहुसमाणि तित्थाणि, आवगाणं विआगरे ।। सूत्रम् ३७॥ वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-'तहेव'त्ति सूत्रम्, तथैव संखडिं ज्ञात्वा संखण्ड्यन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी, तां ज्ञात्वा, करणीये ति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाहुस्तीर्था इति वा आपगा नद्यः EMENT ||३४२॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy