SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् ||३४१॥ सप्तममध्ययन वाक्यशुद्धिः, सूत्रम् २६-34 उद्यानाद्य धिकृत्यवाग्विधिः। । पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम्, 'सुपां सुपो भवन्ती'ति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयम्, तथा चंगबेरा ये ति चङ्गबेरा- काष्ठपात्री तथा नंगले त्ति लागलं- हलम्, तथा अलं मयिकाय स्यात्, मयिकं- उप्तबीजाच्छादनम्, तथा यन्त्रयष्टये वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्गम्, गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) स्थापनी भवतीति सूत्रार्थः ।। २८ ।। तथा आसणं ति सूत्रम्, आसनं आसन्दकादि शयनं पर्यङ्कादि यानं युग्यादि भवेद्वा किञ्चिदुपाश्रये- वसतावन्यद्- द्वारपात्राद्येतेषु वृक्षेष्विति भूतोपघातिनी सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ।। दोषाश्चात्र तदनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः ।। २९॥ अत्रैव विधिमाह-'तहेव'त्ति सूत्रम्, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ॥ ३० ।। जाइमंत त्ति सूत्रम्, जातिमन्तः उत्तमजातयोऽशोकादयः अनेकप्रकारा एत उपलभ्यमानस्वरूपा वृक्षा दीर्घवृत्ता महालयाः दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः प्रजातशाखा उत्पन्नडाला विटपिनः प्रशाखावन्तो वदेदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः ।। ३१ ।। तहा फलाणि त्ति सूत्रम्, तथा फलानि आम्रफलादीनि पक्वानि पाकप्राप्तानि तथा पाकखाद्यानि बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत् । तथा वेलोचितानि पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानि अबद्वास्थीनि कोमलानीति तदुक्तं भवति, तथा द्वैधिकानी त्ति पेशीसंपादनेन। द्वैधीभावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः ॥ ३२॥ प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह- असंथड त्ति सूत्रम्, असमर्था एते ।। म For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy