________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम्
श्रामण्य
१७॥
सङ्कल्प
वशस्य
नि०- नामं ठवणाकामा दव्वकामा य भावकामा य । एसो खलु कामाणं निक्खेवो चउविहो होइ।।१६१ ।।
द्वितीयमध्ययन नामस्थापनाकामा इत्यत्र कामशब्दः प्रत्येकमभिसंबध्यते, द्रव्यकामाश्च भावकामाश्व, चशब्दी स्वगतानेकभेदसमुच्चयार्थी,
पूर्वकम्, एष खलु कामानां निक्षेपश्चतुर्विधो भवतीति गाथार्थः ।।१६१।। तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकामान् प्रतिपादयन्नाह
सूत्रम् नि०-सहरसरूवगंधाफासा उदयंकरा य जे दव्वा । दुविहा य भावकामा इच्छाकामा मयणकामा ।।१६२ ।। शब्दरसरूपगन्धस्पर्शा मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविकट-2
असमर्थत्वम्। मांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाव्यकामा इति, भावकामानाह-द्विविधाश्च द्विप्रकाराश्च भावकामाः, नियुक्तिः
१६१-१६४ इच्छाकामा मदनकामाश्च, तत्रैषणमिच्छा सैव चित्ताभिलाषरूपत्वात्कामा इतीच्छाकामाः, मदयतीति तथा मदन:- चित्रो
कामशब्दस्यमोहोदयः स एव कामप्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः ।। १६२ ।। इच्छाकामान् प्रतिपादयति
निक्षेपाः। नि०- इच्छा पसत्थमपसत्थिगा य मयणंमि वेयउवओगो। तेणहिगारो तस्स उवयंति धीरा निरुत्तमिणं ।। १६३।। इच्छा प्रशस्ता अप्रशस्ता च, अनुस्वारोऽलाक्षणिकः सुखमुखोच्चारणार्थः, तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा राज्येच्छा, उक्ता इच्छाकामाः, मदनकामानाह- मदने इति उपलक्षणार्थत्वान्मदनकामे निरूप्ये कोऽसावित्यत । आह- वेदोपयोग: वेद्यत इति वेदः- स्त्रीवेदादिस्तदुपयोग:- तद्विपाकानुभवनम्, तद्व्यापार इत्यन्ये, यथा स्त्रीवेदोदयेन पुरुषं प्रार्थयत इत्यादि, तेनाधिकार इति मदनकामेन, शेषा उच्चारितसदृशा इति प्ररूपिताः, तस्य तु मदनकामस्य वदन्ति । धीराः तीर्थकरगणधरा निरुक्तम्, इदं वक्ष्यमाणलक्षणमिति गाथार्थः ।। १६३ ।।
नि०- विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्माओ तेण ते कामा ॥१६४ ।।
For Private and Personal Use Only