________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारिo
वृत्तियुतम्
।। ३९३ ।।
www.kobatirth.org
गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुण मुंचऽसाहू । विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समोस पुज्जो ।। सूत्रम्
११ ॥
तहेव डहरं च महल्लगं वा, इत्थीं पुमं पव्वइअं गिहिं वा । नो हीलए नोऽवि अ खिसइजा, थंभं च कोहं च चए स पुज्जो ।। सूत्रम् १२
॥
जे माणिआ सवयं माणयंति, जत्तेण कन्नं व निवेसयंति। ते माणए माणरिहे तवस्सी, जिईदिए सच्चरए स पुजो ।। सूत्रम् १३ ।। तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआई । चरे मुणी पंचरए तिगुत्तो, चउक्सायावगए स पुजो । सूत्रम् १४ ।। गुरुमिह सययं पडिअरिअ मुणी, जिणमयनिउणे अभिगमकुसले। धुणिअ रयमलं पुरेकडं, भासुरमउलं गई वइ ॥ सूत्रम् १५ ।। त्तिबेमि । विणयसमाहीए तइओ उद्देसो समत्तो ॥ ३ ॥
किं च समापतन्त एकीभावेनाभिमुखं पतन्तः, क इत्याह- वचनाभिघाताः खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् दौर्मनस्यं दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिघातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशक्त्यादिना परमाग्रशूरो दानसंग्रामशूरापेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः ।। ८ ।। तथा अवर्णवादं च अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः प्रत्यक्षतश्च प्रत्यक्षस्य च प्रत्यनीकां अपकारिणीं चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणीं अशोभन एवायमित्यादिरूपां अप्रियकारिणीं च श्रोतुर्मृतनिवेदनादिरूपां भाषां वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ।। ९ ।। तथा अलोलुप आहारादिष्वलुब्धः अकुहक इन्द्रजालादिकुहकरहितः अमायी कौटिल्यशून्यः अपिशुनश्चापि नो छेदभेदकर्ता अदीनवृत्तिः आहाराद्यलाभेऽपि शुद्धवृत्तिः (ग्रन्थाग्रं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययनं विनयसमाधिः, तृतीयोदेशकः
सूत्रम्
८-९५ विनीतस्य
पूज्यत्वाप्रदर्शनम्।
।। ३९३ ।।