________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sher Kalassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २०५॥
पचममध्ययन पिण्डेषणा, प्रथमोद्देशकः
औदेशिकादिदोषा:। सूत्रम्
औदेशिकादिदोषाः।
उग्गर्म से अपुच्छिता, कस्सट्ठा केण वा कडं? सुच्चा निस्संकिअं सुद्ध, पडिगाहिज्ज संजए।। सूत्रम् ५६ ।। संशयव्यपोहायोपायमाह-'उग्गम' ति सूत्रम्, उद्गमं तत्प्रसूतिरूपं से तस्य शङ्कितस्याशनादेः पृच्छेत् तत्स्वामिनं कर्मकर वा, यथा- कस्यार्थमेतत् केन वा कृतमिति, श्रुत्वा तद्वचो न भवदर्थं किं त्वन्यार्थमित्येवंभूतं निःशङ्कितं शुद्धं सजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः ।। ५६॥
असणं पाणगंवावि, खाइमं साइमंतहा । पुप्फेसु हुन्ज उम्मीसं, बीएसु हरिएसुवा ।। सूत्रम् ५७॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति अंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ५८ ।। असणं पाणगंवावि, खाइमं साइमंतहा । उदगंमि हुज निक्खित्तं, उत्तिंगपणगेसु वा ।। सूत्रम् ५९।। तं भवे भत्तपाणं तु, संजयाण अकप्पि। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ६० ।। असणं पाणगं वावि, खाइमं साइमं तहा। तेउम्मि हज निक्खितं, तं च संघट्टिआ दए ।। सूत्रम् ६१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ६२ ।। एवं उस्सक्किया, ओसक्किया, उज्जालिआ, पजालिआ, निव्वाविया । उस्सिंचिया, निस्सिंचिया, उववत्तिया, ओयारिया दए। सूत्रम् ६३॥
तं भवे भत्तपाणं तु, संजयाणं अकप्पिा दितिअंपडिआइक्खे, न मे कप्पड़ तारिस ।। सूत्रम् ६४ ॥ तथा असणं ति सूत्रम्, अशनं पानकं वापिखाद्यं स्वाद्यं तथा पुष्पैः जातिपाटलादिभिः भवेदुन्मिश्रम, बीजैर्हरितैर्वेति सूत्रार्थः॥ १५७॥ तारिसं ति सूत्रम्, तादृशं भक्तपानं तु संयतानामकल्पिकम्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति
|| २७५ ॥
For Private and Personal Use Only