SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ३१८ ।। www.kobatirth.org चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् कल्पिकं यथोचितमिति सूत्रार्थः ।। ४७ ।। अकल्पिके दोषमाह - 'जे'त्ति सूत्रम्, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो नियागं ति नित्यमामन्त्रितं पिण्डं ममायन्ती ति परिगृह्णन्ति, तथा क्रीतमौद्देशिकाहतं एतानि यथा क्षुल्लकाचारकथायां वधं त्रसस्थावरादिघातं ते द्रव्यसाध्वादयः अनुजानन्ति दातृप्रवृत्त्यनुमोदनेन इत्युक्तं च महर्षिणा वर्धमानेनेति सूत्रार्थः ।। ४८ ।। यस्मादेवं 'तम्ह'त्ति सूत्रम्, तस्मादशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहृतं वर्जयन्ति स्थितात्मानो महासत्त्वा निर्ग्रन्थाः साधवो धर्मजीविनः संयमैकजीविन इति सूत्रार्थः ।। ४९ ।। कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजंतो असणपाणाई, आयारा परिभस्सइ ।। सूत्रम् ५० ।। सीओदगसमारम्भे, मत्तधोअणछडुणे । जाई छनंति (छिप्पंति) भूआई, दिट्ठो तत्थ असंजमो । सूत्रम् ५१ ॥ पच्छाकम्मं पुरेकम्मं सिआ तत्थ न कप्पइ। एअमहं न भुंजंति, निग्गंथा गिहिभायणे ।। सूत्रम् ५२ ।। उक्तोऽकल्पस्तदभिधानात्त्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह-'कंसेसु' त्ति सूत्रम्, कंसेषु करोटकादिषु कंसपात्रेषु तिलकादिषु कुण्डमोदेषु हस्तिपादाकारेषु मृन्मयादिषु भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि आचारात् श्रमणसंबन्धिनः परिभ्रश्यति अपैतीति सूत्रार्थः ।। ५० ।। कथमित्याह- 'सीओदगं'ति सूत्रम्, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा शीतोदकसमारम्भे सचेतनोदकेन भाजनधावनारम्भे तथा मात्रकधावनोज्झने कुण्डमोदादिषु क्षालनजलत्यागे यानि क्षिप्यन्ते हिंस्यन्ते भूतानि अप्कायादीनि सोऽत्र- गृहिभाजनभोजने दृष्ट उपलब्धः केवलज्ञानभास्वता असंयमस्तस्य भोक्तुरिति सूत्रार्थः ।। ५१ ।। किंच - 'पच्छाकम्मं ति सूत्रम्, पश्चात्कर्म पुरः कर्म स्यात् - तत्र कदाचिद्भवेद्गृहिभाजनभोजने, पश्चात्पुरः कर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्साधवो वयं पश्चाद्भोक्ष्याम इति पश्चात्कर्म व्यत्ययेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir षष्ठमध्ययनं | महाचारकथा, सूत्रम् ५०-५२ गृहिभाजनपर्यङ्कादि वर्जनम्। ।। ३९८ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy