________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥५२॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम्१ नियुक्ति:४९ जिनवचनस्याजायुक्त्युभयसिद्धत्वम्।
भावतश्चित्रः, क्रोधादिपरित्यागरूपत्वात्तस्येति, उक्तं च-दव्वे भावे अतहा दुहा विसग्गो चउब्विहो दव्वे। गणदेहोवहिभत्ते भावे कोहादिचाओ ति॥१॥ काले गणदेहाणं अतिरित्तासुद्धभत्तपाणाणं । कोहाइयाण सययं कायव्चो होइ चाओ त्ति ॥ २॥ उक्तो ? व्युत्सर्गः, अभिंतरओ तवो होइ त्ति, इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात्तन्त्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाचाभ्यन्तरं तपो भवतीति गाथार्थः ।। शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका नियुक्तिकृता ।। नोक्ता, स्वधिया तु विभागे (न) स्थापनीयेति । अत्राह-'धर्मो मङ्गलमुत्कृष्ट' मित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयक्तम. तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्य। कारणयोश्च कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तं च-पत्थि पुढवीविसिट्ठो घडोत्ति जं तेण जुज्जइ
अणण्णो। जंपुण घडुत्ति पुव्वं नासी पुढवीइ तो अन्नो ॥१। इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थवाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ।। आह- अहिंसासंयमतपोरूपो धर्मो मङ्गलमुत्कृष्टमित्येतद्वचः किमाज्ञासिद्धमाहोस्विद्युक्तिसिद्धमपि?, अत्रोच्यते, उभयसिद्धम्, कुतो?, जिनवचनत्वात्, तस्य च विनेयसत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात्, आह च नियुक्तिकारः
नि०-जिणवयणं सिद्धं चेव भण्णए कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊऽवि कहिंचि भण्णेना॥ ४९।।। जिना प्राग्निरूपितस्वरूपास्तेषां वचनं तदाज्ञया सिद्धमेव- सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः, कुतः?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात्, उक्तं च-रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्त
ॐ द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्तेषु भावे क्रोधादित्याग इति ॥ १॥ काले गणदेहयो अतिरिक्ताशुद्धभक्तपानानाम् । क्रोधादिकानां सततं कर्त्तव्यो भवति त्याग इति ।। २।। एनास्ति पृथ्वीविश्लिष्टो घट इति यत्तेन युज्यते अनन्यः । यत्पुनर्घट इति पूर्वं नासीत्पृथिव्यास्ततोऽन्यः ।। १ ।।
॥५२॥
For Private and Personal Use Only