________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
श्रीदशवैकालिकसूत्रस्या
-10 0
नुक्रमः
॥
५
॥
-0
- 0
१.७७
-0 -0
-0 -0
क्रम: विषयः सूत्रम् नियुक्ति: भाष्यम् पृष्ठः १.६५ सूत्रावयवे
प्रतिज्ञादिः। ६६ पञ्चावयव-उपनय
निगमने-दशावयवप्रतिपादनञ्च।
९१-९२ - १०० १.६७ दशावयवेषु-प्रतिज्ञाशुद्धिः ।
१०१ १.६८ हेतोर्विशुद्धिः।
९५ १-२ भ्रमरोदाहरणम्।
- ३-४ १.७० अन्या दृष्टान्तवि
शुद्धिः । दृष्टान्तविशुद्धावाक्षेपपरिहारौ। - ९८-११६ - आहारग्रहणविधिः। ३ द्रव्यभावविहङ्गम
प्रतिपादनम्। - ११७ - १.७४ एकप्रकारेण-भाव
विहङ्गमस्वरूपः। - १.७५ भावविहङ्गम
33ww.
क्रम: विषयः सूत्रम् नियुक्तिः भाष्यम् पृष्ठः स्वरूपः।
- ११९-१२१ - १.७६ संज्ञासिद्ध्या-भाव
विहङ्गमस्वरूपः। - १२२ - २३ - भावविहङ्गमस्वरूपः।
उपनयशुद्धिः । ४-५ - १.७९ उपनयशुद्धौ-दोषपरिहारः।
१२५-१ निगमनं-तच्छुद्धिश्च। - १३०दशावयवाः। दशावयवेषु प्रथमद्वितीयौ प्रतिज्ञाप्रतिज्ञाविभक्त्यवयवौ। - १३८ - तृतीयचतुर्थी-हेतुहेतुविभक्त्यवयवौ पञ्चमो विपक्षावयवश्च। - १३९-१४० - पञ्चमो
विपक्षावयवः। - १४१ - १.८५ दशावयवे पञ्चमषष्ठी
or om
१.६९
-0 -0 W000 -10
B888800008100800105808080480886880000000000000000
९६-९७
॥
५
॥
FRIEND
For Private and Personal Use Only